________________
दो सौ साठ
मूक्ति त्रिवेणी
६३ उत्थानवीरः पुरुषो वाग्वीरान घितिष्ठति ।
-१५८।१५
६४. अहिंसको ज्ञानतृप्त' स ब्रह्मासनमर्हति ।
-१८६६
६५. अहिंसा सत्यवचनमानशस्यं दमो घृणा ।
एतत् तपो विदु/रा न गरीरस्य शोषणम् ॥
-१८६।१९
६६ सर्व जिह्म मृत्युपदमार्जव ब्रह्मण. पदम् । एतावान ज्ञानविषय. किं प्रलाप करिष्यति ?
–१८६२१ ९७ उपभोगास्तु दानेन, ब्रह्मचर्येण जीवितम् ।।
-अनुशासन पर्व५७।१० ६८. म्रियते याचमानो वै न जातु म्रियते ददत् ।
--६०१५ ९६ अन्नेन सदृशं दान न भूतं न भविष्यति ।
-६३१६ १००. अन्नं प्राणा नराणा हि सर्वमन्ने प्रतिष्ठितम् ।
----६३१२५ १०१. अमृतं वै गवा क्षीरमित्याह त्रिदशाधिपः ।
--६६१४६ १०२ मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च। स्नाति यो मानसे तीर्थे तत्स्नान तत्त्वदर्शिन. ।
-१०८।१३