________________
छियत्तर
सूक्ति त्रिवेणी
७ सेयो अयोगुलो भुत्तो, तत्तो अग्गिमिखूपमो ।
य चे भुजेय्य दुस्सीलो, रेपिण्डमसञतो ।।
-२२२१
८ लोभो दोसो च मोहो च, पुरिस पापचेतस ।
हिंसन्ति अत्तसभूता तचसार व सम्फल ।।
६. पाचवखु अनुत्तर ।
--३११२
१०. यादिस कुरुते मित्त, यादिसं चूपसेवति ।
स वे तादिसको होति, सहवासो हि तादिसो ॥
---३:२७
११. असन्तो निरयं नेन्ति, सन्तो पापेन्ति सुग्गति ।
-३।२७
१२. परित्त दारुमारुय्ह, यथा सीदे महण्णवे ।
एव कुसीतमागम्म, साधुजीवी पि सीदति ।।
-३।२६
१३ निच्च पारद्धविरियेहि, पण्डितेहि सहावसे ।
-~-३।२६
१४ मनुस्सत्त खो, भिक्खु, देवानं सुगतिगमनसखातं ।
-३१३४
१५.
चर वा यदि वा तिट्ठ, निसिन्नो उद वा सय । अज्झत्थ समयं चित्त, सन्तिमेवाधिगच्छति ।।
-३१३७
१६ अनत्थजननो लोभो, लोभो चित्तप्पकोपनो।
भयमन्तरतो जातं, त जनो नावबुज्झति ।।
१७ लुद्धो अत्थ न जानाति, लुद्धो धम्म न पस्सति ।
अन्वतम तदा होति, य लोभो सहते नरं ॥
--३।३६