________________
चौंसठ
८. सुखिनो वत वे अकिञ्चना ।
६. असतं सातरूपेन, पियरूपेन अप्पियं । दुक्ख सुखस्त रूपेन,
पमत्तमतिवत्तति ॥
१० सव्वं परवसं दुक्खं, सव्वं इस्सरियं सुखं ।
११. यस्स नित्तिणो पंको, मद्दितो कामकण्टको । मोहक्य पत्तो, सुखद क्खेसु न वेधती स भिक्खू ।
१२. यथा पि पव्वतो सेलो, चलो सुप्पतिट्ठितो । एवं मोहक्खया भिक्खु, पव्वतो व न वेधती ॥
१३ यम्ही न माया वसती न मानो,
यो वीतलोभो श्रममो निरासो । पनुष्णकोघो ग्रभिनिव्वुतत्तो,
सो ब्राह्मणो सो समरणो स भिक्खू ||
१४. प्रसुभा भावेतब्बा रागस्स पहानाय ।
सूक्ति त्रिवेणी
मेत्ता भावेतब्बा व्यापादस्स पहानाय । आनापानस्सति भावेतव्वा वितक्कुपच्छेदाय ।
१५. खुद्दा वितक्का सुखुमा वितक्का, ग्रनुग्गता मनसो उप्पिलावा ।
- २६
-२१८
- राह
-३१२
-३१४
-३/६
अनिच्चसञ्ञा भावेतब्बा श्रस्मिमानसमुग्माताय ॥
—–४११
-४११