________________
सुत्तपिटक : उदान' की सूक्तियां
१ न उदकेन सुची होती, वह्वत्थ न्हायती जनो।
यम्हि सच्च च धम्मो च, सो सुची सो च ब्राह्मणो ।
-~
२ अब्यापज्जं सुखं लोके, पाणभूतेसु सयमो।
-२१
३. सुखा विरागता लोके ।
-२१
४. य च कामसुखं लोके, यंचिदं दिविय सुखं ।
तण्हक्खयसुखस्सेते, कलं नाग्यन्ति सोलसिं ॥
-२२२
५ सुखकामानि भूतानि।
-१३
६. फुसन्ति फस्सा उपघि पटिच्च,
निरूपधि केन फुसेय्य फस्सा।
-२१४
७. जनो जनस्मि पटिबन्धरूपो।
--२१५
१ भिक्षु जगदीश काश्यप सपादित, नवनालंदा सस्करण ।