________________
පුදි
दशक्ण्ठवधम्
'विद्यायामन्तरे वर्तमाना -१ ( मुड० उ० ०/८/६ ) इति । गीतासु च(२।४३ ) इति च । प्राञ्चस्तु — नरमेषा इत्यादि बहु
'कामात्मान स्वर्गरता
व्याचक्षते || १३ ||
इतस्ततपता
समानस के निबद्धभावा ।
मेलाममासङ्गसमा जनाना
कलत्रमित्रव्यवहारखेला ॥१४०॥
इतस्तत इति । इतस्तत इत्यव्यय यत्रतत्रार्थे । मेला - मेल के समौ - इति मेदिनी । क्रीडा खेला च कूर्दनम् - इत्यमर ॥१४०॥
प्रदीपहेतिष्विव भूरिभुक्तदशास्पतिस्नेहनिबन्धनीषु ।
॥१४२॥
ससारदोलासु चलाचलासु
न ज्ञायते मर्म विमोहिनीषु ॥ १४१ ॥
प्रदीपेति । ति शिखा स्त्रियाम् - इत्यमर | दशावस्था दीपवर्त्यो - इति मेदिनी । स्नेह स्यात् पु सि तैलादिरसद्रव्ये च सौहृदे - इति मेदिनी ॥ १४१ ॥
ससारसरम्भकुचक्रिकेय
प्रावृट्पयोबुबुद्भङ्ग, रापि ।
साववानस्य विचारणासु
चिरस्थिरप्रत्ययमातनोति ॥ १४२॥
ससारेति । चिरस्थिरप्रत्यय स्थायिज्ञानम् | असावधानस्य चलचित्तस्य
मनोहरस्याप्यतिदोषवृत्त े - रन्तर्विनाशाय समुत्थितस्य ।
विषद्रमस्येव जनस्य सङ्ग्रा
दासाद्यते सप्रति मूर्धनैन ॥१४३॥