SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८४ दशकण्ठवधम् जरेति । इदम् इतिकर्तव्यताविचारमौट्यस्य फल दर्शितम् ॥ १३३|| तृष्णासरित् सान्द्रतरप्रनाहपूरस्यदग्रस्त पदार्थपूगा । तटस्थसतोषतरून् समन्तात् समूलकाष कपतीव रुष्टा ॥ १३४॥ तृष्णेति । पूरस्य स्यदो वेग । पूग वृन्दम् । पूगस्तु क्रमुके वृन्दे - इति मेदिनी । समूलकाष कषति - समूल कषतीत्यर्थ । 'निमूलसमूलयो कष' ( पा० सू० ३|४|३४ ) इति णमुलि - ' कषादिषु यथाविध्यनुप्रयोग ' ( पा० सू० ३ | ४|४६ ) इति ॥ १३४|| तनूतरिस्तै जसतन्तुमृता जगत्पयोधौ तरल तरन्ती । उरुक्रमैरिन्द्रियनव रभ्याहता हन्त ! निमज्जतीव ॥ १३५॥ तनूतरीति । तनू काय । कायो देह क्लीवपु सो स्त्रिया मूर्तिस्तनुस्तन् इत्यमर । तैजसतन्तुमूता रजोगुणबद्धा । मूङ् बन्धने - क । उरुक्रमै विपुल - क्रमणै ॥१३५॥ दुःखेषु दूरास्तविषादमोहाः सुखेष्वनुत्सिकमनोभिरामा । सुदुर्लभा सप्रति सुन्दरीभि राहतान्तःकरणा महान्तः || १३६|| दुःखेष्पिति । अनुत्सिक्तम् अगर्वितम् ॥१३६॥ शिद्विषादा विषमामवस्था - मुपाश्रितो दग्धवयोविरामे ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy