________________
द्वितीयो गुच्छक अद्योत्सवोऽयमृतुरेष तथेह यात्रा
ते बान्धवाः सुखमिद सविशेषभोगम् । इत्थ वृथैर कलयन् सुविकल्पजाल
मालोलकोमलमतिर्गलति प्रकामम् ॥१३०॥
॥ इति दैवदुर्मिलास ॥ अद्यति । आलोला दोलायमाना, कोमला सुकुमारा । विवेकाक्षमेति यावत् मतिर्यस्य तादृक् । गलति विशीयते ॥१३०॥
॥ इति दैवदुर्विलास ॥
(१६) पर्यायसक्रान्तरवीन्दुरत्न
दीपप्रकाशोऽपि जगद्विलासे । न लक्ष्यते क्वापि तदर्थजात
येनातिविश्रान्तिमुपैति चेतः ॥१३१॥ पर्यायेति । पर्याय अहोरात्रविभाग । रवीन्दू एव रत्नदीपौ । अर्थो वस्तुविशेष परमार्थतत्त्व च ॥१३१॥
बाल्ये गते कल्पितकेलिलोले
मनोमृगे दारदरीषु जीर्णे । काये जराजर्जरता प्रयाते
विदूयते केवलमेव मन्दः ॥१३२॥ बाल्य इति । मन्द इति कर्त्तव्यताविचारमूढ ॥१३२॥ जरातुषारव्यथिता शरीर
सरोजिनी वीतरसामवेत्य । विनिःसृते जीवितचञ्चरीके
जनस्य संसारसरोऽनसन्नम् ॥१३३॥