________________
प्रथमो गुच्छक
४३ 'महिषी ब्रह्मणे ददाति, वावाता होत्रे, परिवृत्तिमुद्गात्रे, पालाकलीमध्वर्यवे ।' इति । एतदुत्तर आसा निष्क्रयद्रव्यदानेन पुनरादान विधीयत इति सक्षेप । आसा निरुक्तिस्त्वेवम्
'कृताभिषेका महिषी परिवृत्तिरुपेक्षिता ।
वावाता भोगिनी पात्रप्रदा पालाकली मता ।।' तस्य पतत्त्रिणो अश्वस्य । 'पतत्रिपक्षितुरगावित्यमर' । वपा वपास्थानीया तेजनी 'नाश्वस्य वपा विद्यते' इति सूत्रात् । उद्धृत्य आदाय, नियतेन्द्रिय नियत अव्यग्र आन्तर बाह्य च इन्द्रिय यस्य तथाभूत , परमसपन्न परमेण प्रयोगादिसहकृतेन चातुर्येण सपन्न वित्त , ऋत्विक् याजक , शास्त्रत शास्त्र विहितेन विधिना, श्रपयामास पपाच । 'श्रा पाके' इत्यत कर्तरि लिट् । ततो वपाहोमकाले नराधिप मण्डलेश्वरो दशरथ', यथाकाल होमकालमनतिक्रम्य, यथान्याय यथाशास्त्र, आत्मन पाप ज्ञाताज्ञातोभयरूप सततिप्रतिबन्धकर निर्गुदन निवर्तयन् , हुताया वपाया धूमगन्ध गन्धोद्गारिधूमसतान, जिघ्रतिस्म
अजिघ्रत् । वपाहोमानन्तर अगहोमे चिकीर्षिते षोडशत्विज षोडशसख्याका ब्राह्मणयाजका , विधिवत् यथाविधान हयस्य सर्वाण्यङ्गानि मन्त्रोच्चारपूर्वक अग्नौ यज्ञीयाग्नौ प्रास्यन्ति होस्यन्ति । 'वर्तमानसामी'ये वर्तमानवद्वति' लट प्रयोग । सर्वाणीत्यनेन सर्वस्य हुतत्वेन शेषभक्षण नास्तीति सूचितम् । अङ्गहोम फल त्वेव श्रूयते
'अगे अगे वै पुरुषस्य पापमपोपश्लिष्ट , अगादगादेवैन पाप्मनस्तेन मु चतीति ।' यजमानस्य सर्वमपि पाप निवर्तत इत्याशय । ___ यत्त साप्रत कतिपये महेन्छा हिसाशब्दश्रवणमात्रादेवोद्विग्ना श्रुति-स्मृति समयाचारसिद्धामपि याज्ञिकी पशुहिंसा प्रतिक्षिपन्त पिष्टपशुवर्त्मना व्यवहतुमीहन्ते, युक्तितदाभासविजृम्भितैश्च प्राक्तनी मर्यादा विपरिवर्तयितुमुत्सहन्ते त इह मन्त्र ब्राह्मण-सूत्र मीमासादिरहस्यमुग्धतया कथमिव नोपालभ्या । नहि प्राणि हिंसाहेतुकत्वादेव किमपि परिपर्जनीयतया प्रामाण्यकक्षामधिरोहति । एव 'अग्नीषोमीय पशुमालभते ।' (तै० स० ६ का० १ प्रपा०, ११ अनु०) तथैतत्सहधर्मिण्य 'सप्तदश प्राजापत्यान् पशूनालभेत ।' 'कपिञ्जलानालभेत ।' इत्येवजातीयका श्रुतयोऽन्यथा योजयितु शक्यन्ते । शास्त्रविरोधात् यथारुचिनियमासभवात्, अनाश्वासप्रसङ्गाच्चेति सर्व यथायथ परीक्षणीयम् । न च