________________
२६
प्रथमो गुच्छक आकृष्यान्योन्यमारात् स्वचिकुरनिकुरान् स्माङ्गलारण्यलक्ष्मी
___साक तैश्चञ्चलाभिश्चिरममरवधूसनिभा भावयन्ति ॥३६॥ यत्रेति । यत्र यस्या पुरि । प्रासादाना सौधविशेषाणा शालासु गृहविशे षेषु, या मणिमय्य रत्नप्रचुरा , वलभ्य शिरोगृहा, तत्र सगता आरूढा अमरवधूसनिभा देवाङ्गनाभि सदृशा । प्रौढकान्ता यौवनोद्धता युवतय । अन्योन्य परस्परम् । साकूत सोत्पास यथा तथा । नूतनेन्दीवरवन् मधुरा मसृणा रुचि द्यु ति , येषा तथाभूतान् । आरात् समीपे । गच्छत नभसि सचरत । वारिवाहान जलदान । हस्तेनाकृष्य । तै वारिवाहै साक सार्धम् । स्वस्य आत्मन , चिकुरनिकुरान् केशपाशान् । स्वस्य, अङ्गानाम् अवयवानाम् । लावण्यलक्ष्मी लावण्यस्य सुषमाश्च ।
'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा ।
प्रतिभाति यदगषु तल्लावण्यमिहोच्यते ॥' इति । तथा-तद्गताभि चञ्चलाभि क्षणप्रभाभिश्च । चिर चिराय । भारयन्ति मिन्वन्ति ।।३६।। उद्यन्नीलाश्मबद्धक्षितितलविलसद्रश्मिजालप्ररोहान्
___ प्रत्यग्रोद्भिन्नदोङ्क रसहजरुचो वाञ्छता साभिलाषम् । शङ्क भास्वद्धयाना प्लवनघनजवादापतस्ता_बन्धु
यंत्रापानूरुभार कठिनमणिशिलाघातभग्नोरुसधिः ॥३७॥ उद्यदिति । यत्र यस्या पुर्याम् । ताय॑ गरुड । 'गरुत्मान् गरुडस्ता_-' इत्यमर । तस्य बन्धुरग्रज काश्यपि । 'सूरसूतोऽरुणोऽनूरु काश्यपिर्गरुडाग्रज ।' इत्यमर । प्रत्यग्रोद्भिन्ना अभिनवोद्गता , ये दूख्यतृणविशेषस्य अकुरा अभि नवोद्भदा । 'काण्डात्काण्डात्प्ररोहन्ती-' इति श्रुतिप्रसिद्धा । तत्सहजरुच तत्सो दर्या तीन् । उद्यद्भि स्फुरद्भि, नीलाश्मभि मरकतमणिमि , बद्व घटितम् , यत् क्षितितल भूपृष्ठम् , तत्र विलसन्त उद्गच्छन्त , ये रश्मिजालाना मरीचि पुञ्जानाम् , प्ररोहा कन्दला , तान् । साभिलाष सतर्षम् , यथा तथा । वाञ्छताम् इच्छताम् । भास्वत सूर्यस्य, हयाना रथाश्वानाम् । प्लवनघनजनात्-'लवने प्रान्तरातिक्रमणे, य घन भूयान जव वेग, तद्वशात् तत्पराभवात् । आपतन् अनाधारम् भ्रश्यन् । कठिना कठोरा , या मणिशिला रत्नप्रावाण,