________________
२८
दशकण्ठवधम् कथमिति । कथमसौ कथकारमियम् । नाकात् स्वर्गात् । नातिरिच्यते न विशिष्यते--यत -अमुष्या नगर्याम् । प्राकारस्य परणस्य समीपे जिष्णूना कोटय । जयन्ति अभिभवन्ति वा जिष्णव । 'ग्लाजिस्थश्च पस्नु ' (पा०३।२।१३६) झाते ग्स्नु । प्रतिपण्यपीथिक हट्टविपणिषु । वज्राणा हीरकाणाम् । उच्चया पूगा । अनुमातृक नन्दनाना वर्ग । गृहे गृहे प्रतिगृहम् । रम्भा कदल्य । शासने शासने गुरव उपदेष्टार । पदे पदे प्रतिस्थानम् । सुधर्मा शोभनवर्मा । स्वर्गे तु-एको जिष्णु , एक वज्रम् , एक नन्दनम् , एका रम्भा अप्सरा , एको गुरु , एका सुवर्मा इति पुराणेतिहासतो व्यक्तम् ।।३४॥ वापीषु स्फुटितारविन्दनिचया गञ्जासु पानप्रिया
क्रीडाशैलगुहासु मीननयना वेशेषु वेशाङ्गनाः । उद्देशेषु सरोपरा उपवनीकुञ्जषु शृङ्गारिणो
राग पल्लवयन्ति यत्र नितरा कान्तालिपिभ्राजिताः ॥३५॥ पापीधिति । यत्र यस्मिन्नयोध्यापुरे। वापीषु दीपिकासु । कान्तै गुञ्जद्भिः, अलिभि भ्रमरै , विभि हसादिपक्षिभिश्च, भ्राजिता दीपिता । भ्राज दीप्तौ । स्फुटिताना विकसितानाम् अरविन्दाना निचया बाता । गञ्जासु मदिरागृहेषु । 'गञ्जा तु मदिरागृहम् ' इत्यमर । कान्ते अभिमतास्वादै , अलिभि मौ , विभ्रा जिता विद्योतिता । पानप्रिया पानरसिका । क्रीडाशैलाना केलिपर्वतकानाम् । गुहासु दरीषु । कान्ताभि स्निग्धाभि , आलिभि पयस्याभि , विभ्राजिता वेष्टिता । मीननयना मीनाक्ष्य । वेशेषु वेशशालासु । काताना दयितानाम् , आल्या पक्त था, विभ्राजिता सभाजिता । वेशागना वारवधूट्य । उह शेषु आरामादिक्रीडाप्रदेशेषु । कान्तै रमणीयै , आलिभि सेतुभि , विभ्राजिता यथासनिवेश घटिता । सरोवर' क्रीडातडागप्रवरा । उपवनीकुब्जेषु उद्यानलतागृहेषु । कान्ताना रामाणाम् , आल्या श्रेण्या, विभ्राजिता परीता । शृङ्गारिण विलासिन । नितराम् अत्यर्थम् । रागम् अनुरागम् । पल्लवयन्ति विस्तारयन्ति । पल्लवशब्दात्-'तत्करोति तदाचष्टे' इति णिच् । एक हि विशेषण षट्सु विशेष्येषूपपद्यते ॥ शार्दूलविक्रीडित वृत्तम् ।।३।। यत्र प्रासादशालामणिमयवलभीमगताः प्रौढकान्ता
साकूत नूतनेन्दीवरमधुररुचीन् गच्छतो वारिवाहान् ।