________________
प्रथमो गुच्छक कातयो यासा ता बहुलाभा । सस्यसपद सस्याना समृद्धय । बहन भूयासो लाभा कलान्तरादय येषा ते बहुलाभा । वैश्या विशश्च । द्विजै पक्षिभि अतिनता तद्विहारेणातिनमिता । फलिन शाखिन । जम-कर्मरूपे जाती जन्मनी येषा ते द्विजातयो ब्राह्मण-क्षत्रिय वैश्या । तेषु नता नम्रा नतू द्धता । शूद्रा पादजाश्च । एव चत्वारो वर्णा वणिता । यत्र विभागे-'ब्राह्मणो ऽस्य मुखमासीद्-' इति चतुवेदप्रसिद्ध पुरुषसूक्तमन्त्र प्रमाणम् । प्रतिपादिवादनिरसनपूर्विका जातिमीमासा तु 'चातुर्वर्ण्य शिक्षाया वेददृष्टी' द्रष्टव्या । अश्रान्ता नवनवोन्मेषा विक्रमा पराक्रमा येषा ते अश्रान्तविक्रमा । कृषिरेषा मस्तीति कृषीवला कृषका । 'रज कृष्यासुतिपरिषदो वलच्' (पा० ५।११२) इति वलच् । 'पले' (पा० ६३।११८) इति दीर्घ । अश्रात निरन्तर वीना शकु नीना क्रना क्रमणानि येषु ते अश्रा तविक्रमा । विटपा पादपाभोगाश्च । सती विद्यमाना छाया अनातपो येषु ते सच्छाया । मार्गा पन्थान । सताम्
आचारवता छाया कान्ति येषु ते सच्छाया । आश्रमा ब्रह्मचर्यादयश्च । सदा गा बिभ्रतीति सदागोभृत । डुभृत्र धारणपोषणयो । कर्तरि क्वि । तुक् । सीमान सीमा । सदा आगासि गोकतृ कसस्यचारणेनापरावान् बिभ्रतीति तथोक्ता । गोपा, गोपालाश्च । सुष्टु रुचि शोभा येषा तथाभूतानि राजीवानि कमलानि, तै नमिता सुरुचिराजीवनमितह । तडागा सगसि । सुरुचिरा' सुन्दरा जीवनम् इता प्राप्ता । इण गतौ । क्त । कूपाश्च । बहुभि धान्यै ब्रीहिभि जुष्टा सश्रिता । जुषी प्रीतिसेवनयो । क्त । ग्रामा । बहुवा अनेकधा। अन्यै नानादिग्देशागत जुष्टा सेविता । मठाश्च । 'मठश्छात्रादिनिलय' इत्यमर । तीव्र तापमातप हतु शील येषा ते तोव्रता पहारिण छायाप्रधाना न्यग्रोधप्लक्षादयो वृक्षा । शाकपार्थिवादि । तीव्रता तैदण्यम् अपहर्तुं शील स्वभावो येषा ते तीव्रतापहारिण । ताच्छील्ये णिनि । प्रियवदा इत्यर्थे । सन्त सजनाश्च । एवचात्र वाटिकादिविशेष्यपदाना द्वन्द्वदशकम् विंशति ।।१।।
यत्र च विविक्तसरयूतटाभोगः सर्वदातुलसीमवतामाधारतयानेकधारञ्जयति ॥२०॥
यत्र चेति । विविक्त विजन पूतश्च सरय्वा तटाभोग तीरविस्तार । कर्तृपदम् । सर्वश सदा हरिहरादिपूजार्थं तुलसीम् अवता रक्षताम् । आधार