________________
प्रथमो गुच्छक
१७
प्रतीची। ऋत्विगिति क्विन् | उगितश्च ेति डीप् । तया प्रतीच्या सर्वक्षया । ज्ञानदृशा अवबोवदृष्टया । तपोनिधि - तपसा कायिक वाचिक मानसिकलक्षगाना निविरधिष्ठानम् | अविकल समग्रम् । रघूणा राजा स्वामी तस्य चरित माख्यानम् । करामलकीकृत्य हस्तकलितधात्रीफलवत् प्रत्यक्षीकृत्य । स्वर्गमिव नाम्वत् । सुराणा देवाना सार्थो वर्ग । उपमेयपक्षे - सुरसा वाच्य लक्ष्य तात्पर्य व्यग्य रूपा अर्थातै, सुन्दर मनोहरम् । विदधे रचितवान् ।
यदाहु - 'स्याद्वाचको लाक्षणिक शब्दोऽत्र व्यञ्जकस्त्रिधा । वाच्यादयस्तदर्था स्युस्तात्पर्यार्थोऽपि केषुचित् ॥' इति ।
'वायोsर्थोभिधया बोध्यो लक्ष्यो व्यङ्गयो व्यञ्जनयाता स्युस्तिस्त्र
'तात्पर्यारया वृत्तिमाहु तात्पर्यार्थं तदर्थ च वाक्य
( का प्र २ उल्ला ) लक्षणया मत । शब्दस्य शक्तय ॥' इति । ( सा द २ परि )
पदार्थान्वयबोध | तद्बोधक परे ।'
(साद २ परि) इतिच | ||१६||
तदनु मुनिसुनासीरोऽश्विनानि परस्परोपमौ वेदपरिनिष्ठितो कुशलवौ रामायणरसायन ग्राहयामास । तच्च तौ यथासगीत मुनिमण्डले गायन्तौ कदाचन रामभद्रनियोगेन तत्सनाथाया परिषदि यथाक्रम गातुमुपचक्रमाते ॥ १७॥
तदन्विति । तदनु भविष्यतो रामायणस्य प्रणयनानन्तरम् । मुनि सुना सीर इन्द्र इव । अश्विन्या जातौ अश्विनौ अश्विनेयाविव । 'सधिवेलाद्यतुनक्षत्रेभ्योऽण' ( पा० ४।३।१६ ) इत्यण् । 'नक्षत्रेभ्यो बहुलम् ' ( पा० ४ | ३ | ३७ ) इति लुकि - 'लुफ्तद्धितलुकि ' ( पा० १ २ ४६ ) इति ङीपो लुक् । परस्परम् अन्योन्यम् उपमा सादृश्य ययोस्तौ । कुशलवौ तन्नामानो सीतादेव्या सूनू । रामायणमेवाश्चर्यजनकत्वाद् रसायनम् । ग्राहयामास अध्यापयामास । कुशलवाविति ण्यन्तावस्थाया कर्तारौ ण्यन्तावस्थाया च कर्मणी । 'गतिबुद्धिप्रत्यवसानार्थ -' ( पा० १|४|५२ ) इत्यनुशासनात् । तच्च यथावद्गृहीत रामायणम् । तौ यमौ यथासगीत गान्धर्वशास्त्रानुसारम् । मुनीना मण्डले परिषदि । राम