________________
१०४
दशकण्ठवधम्
विदन् द्विजाग्रथो हि मुनित्वमीयात् तद् बाहुजन्मा जनकत्वमीयात् ।
वणिक् तुलाधारसमत्नमीयाज्जनश्च शूद्रोऽपि च मुक्तिमीयात् ॥ १४६ ॥
निदन्निति । प्राग्व्याख्यातमेतत् ।
तातश्रीसरयूप्रसादचरणस्पर्वृक्षसेवापरो
मातृश्री हरदेव्यपारकरुणापीयूषपूर्णान्तरः ।
साकेतापरभागवद्धवसतिदु' गाप्रसादः सुधी
रास्ते तेन कृतेऽत्र रामचरिते गुच्छस्तृतीयो गतः॥ १५०॥
इति श्रीमति रामचरिते वासिष्ठनिर्यासे मुमुक्षुप्रकरण नाम द्वितीयो - गुच्छकः । दितस्तृतीयः ॥