SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०५ तृतीयो गुच्छक (५) ये सदुद्योगमुत्सृज्य मूढा दैवाङ्कशायिन । ते धर्ममर्थ काम च हापयन्त्यात्मविद्विषः ॥५०॥ ये सदिति । आत्मविद्विष । तथा च श्रीभगवद्गीतासु 'उद्वरेदात्मनात्मान नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन ॥' (६५) इति ॥५०॥ सविस्पन्दो मन स्पन्द इन्द्रियस्पन्द एव च । एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदय ॥३१॥ सपिदिति । मनसा बुद्ध या कर्मणा च एकहेलया प्रवृत्तौ फलावश्यभाव इति भाव ॥५१॥ यथासवेदन कर्म यथाकर्म फलान्यपि । एर शुभाशुभे दृष्टे न दृष्टे ते व्यवस्थिते ॥५२॥ यथेति । सवेदन ज्ञानम् ।।२।। अशुभेषु समाविष्ट शुभेष्वेगावतारयेत् । चित्त बालकवद् यत्नादिति शास्त्रार्थसंग्रहः ॥५३॥ अशुभेति । शास्त्रार्थसग्रह शास्त्रार्थसक्षेप । तत्त्वमिति यावत् ॥५३।। मच्छास्त्रतः सद्गुरुतः स्वतश्चेति त्रिसिद्धय । पुरुषार्थस्य सर्वत्र न दैवस्य कदाचन ॥५४॥ ॥ इति पौरुषप्राधान्यसमर्थनम् ॥ न चाकृतिर्न च स्पन्दो न च सत्तावभासवत् । तन्मिथ्याज्ञानवद्रढ कि दैव नाम जलप्यते ॥५॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy