________________
१०५
तृतीयो गुच्छक
(५) ये सदुद्योगमुत्सृज्य मूढा दैवाङ्कशायिन ।
ते धर्ममर्थ काम च हापयन्त्यात्मविद्विषः ॥५०॥ ये सदिति । आत्मविद्विष । तथा च श्रीभगवद्गीतासु
'उद्वरेदात्मनात्मान नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन ॥' (६५) इति ॥५०॥
सविस्पन्दो मन स्पन्द इन्द्रियस्पन्द एव च ।
एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदय ॥३१॥ सपिदिति । मनसा बुद्ध या कर्मणा च एकहेलया प्रवृत्तौ फलावश्यभाव इति भाव ॥५१॥
यथासवेदन कर्म यथाकर्म फलान्यपि ।
एर शुभाशुभे दृष्टे न दृष्टे ते व्यवस्थिते ॥५२॥ यथेति । सवेदन ज्ञानम् ।।२।।
अशुभेषु समाविष्ट शुभेष्वेगावतारयेत् ।
चित्त बालकवद् यत्नादिति शास्त्रार्थसंग्रहः ॥५३॥ अशुभेति । शास्त्रार्थसग्रह शास्त्रार्थसक्षेप । तत्त्वमिति यावत् ॥५३।।
मच्छास्त्रतः सद्गुरुतः स्वतश्चेति त्रिसिद्धय । पुरुषार्थस्य सर्वत्र न दैवस्य कदाचन ॥५४॥
॥ इति पौरुषप्राधान्यसमर्थनम् ॥
न चाकृतिर्न च स्पन्दो न च सत्तावभासवत् । तन्मिथ्याज्ञानवद्रढ कि दैव नाम जलप्यते ॥५॥