SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०६ दशकण्ठववम् न चाकृतीति । आकृति आकार | 'आकृतिर्जातिलिङ्गाख्या' (न्या० द० २।२।७० ) इति गौतम | स्पन्दन स्पन्द किया । सत्ता सामान्यम् । तदवभास वत् तत्प्रतीतिवत् । रूढ प्रसिद्धम् ||५५|| स्नकर्मफलसिद्धौ देवमस्तीति निश्चयः । दुरवबोधेन जानिव भुजङ्गमः || ५६ || स्नकर्मेति । स्वकर्मफलससिद्धौ दैवनिर्णये रज्ज्वा दुर्ज्ञानगृहीत सर्पो दृष्टान्त ॥५६ || दैवमेवेह चेत् कर्तृ पुसः किमिव चेष्टया । स्नानभोजनादि सर्वं तेन विधास्यते ||२७|| दैनमिति । एकान्ततो दैवकर्तृत्वनिश्चये तूष्णीकेन भवितव्यम् । किष्ट तरेणेति तात्पर्यम् ॥५७॥ न च निष्पन्दता लोके शवतामन्तरेक्षिता । स्पन्दादेव फलोन्मेषस्तस्माद्न निरर्थकम् ||८|| न च निष्पन्दतेति । शवतायामेव स्पन्दाभाव सघटते - इति जीवता सव्यापारेणैव वर्तितव्यम् ||५८ || पृथक् चेद् बुद्धिरन्योऽर्थ सैव चेत् काsन्यता तयो । कल्पनाया प्रमाण चेत् पौरुष कि न कल्प्यते ॥ ५६ ॥ पृथगिति । इष्टापत्तौ बोध बोवकयोर्विरुद्ध कोटिमुद्भाव्य गत्यन्तराभावात पौरुषमेव सावित भवति ॥ ५६ ॥ तेनापूर्तस्य न श्लेषो नभसेव वपुष्मतः । मूर्त च दृश्यते श्लिष्ट तद् दैव नोपपद्यते ॥ ६० ॥ ॥ इति निराकरणसमर्थनम् ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy