________________
द्वितीयो गुच्छक विदनिति । द्विजाग्र यो ब्राह्मण । बाहुज मा क्षत्रिय । जनको सीरध्वजो विदेह यत्सबन्धात् भगवती सीता जानकी वैदेहीति व्यपदिश्यते । वणिग् वैश्य । तुलाधारकथा महाभारते (१२।२६०।८) इति । शूद्र पादज न तु वर्मध्वजव्याख्यानेन मूर्यो व्याक्तविशेष ।।१६६॥ तातश्रीसरयूप्रसादचरणस्ववृक्षसेवापरो
मातृश्रीहरदेव्यपारकरुणापीयूषपूर्णान्तरः। साकेतापरभागवद्धवसतिदुर्गाप्रसादः सुधी
रास्ते तेन कृतेऽत्र रामचरिते गुच्छो द्वितीयो गतः ॥१६७॥ ॥ इति श्रीमति रामचरिते नासिष्ठनिर्यासे वैराग्यप्रकरण नाम प्रथमो
गुच्छकः । आदितो द्वितीयः ॥