________________
सुत्तागमे
[वण्हिदसाओ
नवरं वीरगओ नाम बत्तीसओ दाओ, बत्तीसाए रायवरकन्नगाणं पाणिं जाव उवगिजमाणे २ पाउसवरिसारत्तसरयहेमन्तवसन्तगिम्हपज्जन्ते छप्पि उऊ जहाविभवेणं भुंजमाणे २ कालं गालेमाणे इढे सद्द जाव विहरइ ॥ १७० ॥ तेणं कालेणं तेणं समएणं सिद्धत्था नाम आयरिया जाइसंपन्ना जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नयरे जेणेव मेहवण्णे उज्जाणे तेणेव उवागया अहापडिरूवं जाव विहरन्ति । परिसा निग्गया ॥ १७१ ॥ तए णं तस्स वीरङ्गयस्स कुमारस्स उप्पि पासायवरगयस्स तं महया जणसई 'जहा जमाली निग्गओ धम्मं सोचा .. जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि जहा जमाली तहेव निक्खन्तो जाव अणगारे जाए जाव गुत्तबम्भयारी ॥ १७२ ॥ तए णं से वीरङ्गए अणगारे सिद्धत्थाणं आयरियाणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई अहिजइ २ त्ता बहूहिं चउत्थ जाव अप्पाणं भावेमाणे बहुपडिपुण्णाइं पणयालीसवासाइं सामण्णपरियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेइत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा बम्भलोए कप्पे मणोरमे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं दससागरोवमाइं ठिई पन्नत्ता ॥ १७३ ॥ से णं वीरङ्गए देवे ताओ देवलोगाओ आउक्खएणं जाव अणन्तरं चयं चइत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नो रेवईए देवीए कुच्छिसि पुत्तत्ताए उववन्ने । तए णं सा रेवई देवी तंसि तारिसगंसि सयणिज्जसि सुमिणदंसणं जाव उप्पिं पासायवरगए विहरइ । तं एवं खलु वरदत्ता ! निसढेणं कुमारेणं अयमेयारूवा उराला मणुयइड्ढी लद्धा ३ ॥ १७४ ॥ पभू णं भन्ते ! निसढे कुमारे देवाणुप्पियाणं अन्तिए जाव पव्वइत्तए ? हन्ता ! पभू । से एवं भन्ते ! २ इय वरदत्ते अणगारे जाव अप्पाणं भावमाणे विहरइ । तए णं अरहा अरिठ्ठनेमी अन्नया कयाइ बारवईओ नयरीओ जाव बहिया जणवयविहारं विहरइ। निसढे कुमारे समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ ॥ १७५ ॥ तए णं से निसढे कुमारे अन्नया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता जाव दब्भसंथारोवगए विहरइ । तए णं तस्स निसढस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए जाव समुप्पजित्था-धन्ना णं ते गामागर जाव संनिवेसा जत्थ णं अरहा अरिटुनेमी विहरइ, धन्ना णं ते राईसर जाव सत्थवाहप्पभिइओ जे णं अरिटुनेमि वन्दन्ति नमंसन्ति जाव पज्जुवासन्ति, जइ णं अरहा अरिट्ठनेमी पुव्वाणुपुट्विं...नन्दणवणे विहरेजा तो णं अहं अरहं अरिट्टनेमिं वन्दिजा जाव पज्जुवासिजा ॥ १७६ ॥ तए णं अरहा