________________
निसढपुव्वभवो]
सुत्तागमे
७९३
परिकहणं, कलाओ जहा महाबलस्स, पन्नासओ दाओ, पन्नासरायकन्नगाणं एगदिवसेणं पाणिग्गहणं..., नवरं निसढे नामं जाव उप्पि पासाए विहरइ ॥ १६५ ॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी आइगरे दस धणूइं वण्णओ जाव समोसरिए । परिसा निग्गया ॥ १६६ ॥ तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे हतुढे० कोडुम्बियपुरिसं सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव देवाणुप्पिया ! सभाए सुहम्माए सामुदाणियं भेरिं तालेह । तए णं से कोडुम्बियपुरिसे जाव पडिसुणित्ता जेणेव सभाए सुहम्माए सामुदाणिया भेरी तेणेव उवागच्छइ २ त्ता सामुदाणियं भारें महया २ सद्देणं तालेइ ॥ १६७ ॥ तए णं तीसे सामुदाणियाए भेरीए महया २ सद्देणं तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा देवीओ(उण) भाणियव्वाओ, अन्ने य बहवे राईसर जाव सत्थवाहप्पभिइओ व्हाया सव्वालंकारविभूसिया जहाविभवइड्ढीसक्कारसमुदएणं अप्पेगइया हयगया जाव पुरिसवग्गुरापरिक्खित्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छन्ति २ त्ता करयल० कण्हं वासुदेवं जएणं विजएणं वद्धान्ति। तए णं से कण्हे वासुदेवे कोडुम्बियपुरिसे एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेक्कह त्थिरयणं पडिकप्पेह हयगयरहपवर जाव पञ्चप्पिणन्ति । तए णं से कण्हे वासुदेवे मजणघरे जाव दुरूढे, अट्ठ मङ्गलगा, जहा कूणिए, सेयवरचामरेहि उद्धुव्वमाणेहिं २ समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाव सत्थवाहप्पभिईहिं सद्धिं संपरिखुडे सव्विदीए जाव रवेणं बारावई नयरिं मज्झंमज्झेणं.. सेसं जहा कूणिओ जाव पज्जुवासइ ॥ १६८ ॥ तए णं तस्स निसढस्स कुमारस्स उप्पिं पासायवरगयस्स तं महया जणसइं च जहा जमाली जाव धम्मं सोचा निसम्म वन्दइ नमसइ वं० २ त्ता एवं वयासी-सद्दहामि णं भन्ते ! निग्गन्थं पावयणं जहा चित्तो जाव सावगधम्म पडिवजइ २ त्ता पडिगए ॥ १६९ ॥ तेणं कालेणं तेणं समएणं अरहओ अरिहनेमिस्स अन्तेवासी वरदत्ते नामं अणगारे उराले जाव विहरइ। तए णं से वरदत्ते अणगारे निसढं कुमारं पासइ २ त्ता जायसड्ढे जाव पजुवासमाणे एवं वयासी-अहो णं भन्ते ! निसढे कुमारे इढे इट्टरूवे कन्ते कन्तरूवे, एवं पिए० मणुन्नए० भणामे मणामरूवे सोमे सोमरूवे पियदंसणे सुरूवे, निसढेणं भन्ते ! कुमारेणं अयमेयारूवा माणुयइड्ढी किण्णा लद्धा किण्णा पत्ता ? पुच्छा जहा सूरियाभस्स । एवं खलु वरदत्ता ! तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे रोहीडए नामं नयरे होत्था, रिद्ध०...। मेहवण्णे उजाणे । तत्थ णं रोहीडए नयरे महब्बले नामं राया, पउमावई नामं देवी, अन्नया कयाइ तंसि तारिसगंसि सयणिजंसि सीहं सुमिणे.., एवं जम्मणं भाणियव्वं जहा महाबलस्स,