________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
वहिदसाओ जइ णं भन्ते ! उक्खेवओ जाव दुवालस अज्झयणा पन्नत्ता, तंजहा-निसढे मायणि-वह-वहे पगया जुत्ती दसरहे दढरहे य । महाधणू सत्तधणू दसधणू नामे सयधणू य ॥ १ ॥ जइ णं भन्ते ! समणेणं जाव दुवालस अज्झयणा पन्नत्ता, पढमस्स णं भन्ते ! उक्खेवओ । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं बारवई नामं नयरी होत्था, दुवालसजोयणायामा जाव पञ्चक्खं देवलोयभूया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा ॥ १६१॥ तीसे णं बारवईए नयरीए बहिया उत्तरपुरथिमे दिसीभाए एत्थ णं रेवए नामं पव्वए होत्था, तुङ्गे गयणयलमणुलिहन्तसिहरे नाणाविहरुक्खगुच्छगुम्मलयावल्लीपरिगयाभिरामे हंसमियमयूरकोञ्चसारसचक्कवागमयणसालाकोइलकुलोववेए तडकडगवियरओज्झरपवायपब्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणसंनिचिण्णे निचच्छणए दसारवरवीरपुरिसतेल्लोक्कबलवगाणं सोमे सुभए पियदंसणे सुरुवे पासाईए जाव पडिरूवे ॥ १६२ ॥ तस्स णं रेवयगस्स पव्वयस्स अदूरसामन्ते एत्थ णं नन्दणवणे नामं उजाणे होत्था, सव्वोउयपुप्फ० जाव दरिसणिज्जे ॥ १६३ ॥ तत्थ णं बारवईए नयरीए कण्हे नाम वासुदेवे राया होत्था जाव पसासेमाणे विहरइ । से णं तत्थ समुद्दविजयपामोक्खाणं. दसण्हं दसाराणं, बलदेवपामोक्खाणं पञ्चण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं राईसाहस्सीणं, पजुण्णपामोक्खाणं अछुट्टाणं कुमारकोडीणं, सम्बपामोक्खाणं सट्ठीए दुइन्तसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, महासेणपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अन्नेसिं च बहूणं राईसर जाव सत्थवाहप्पभिईणं वेयडगिरिसागरमेरागस्स दाहिणड्डभरहस्स आहेवच्चं जाव विहरइ ॥ १६४ ॥ तत्थ णं बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज पसासेमाणे विहरइ। तस्स णं बलदेवस्स रन्नो रेवई नामं देवी होत्था, सोमाल० जाव विहरइ। तए णं सा रेवई देवी अन्नया कयाइ तंसि तारिसगंसि सयणिज्जंसि जाव सीहं सुमिणे पासित्ताणं..', एवं सुमिणदंसण