________________
सुत्तागमे
[ कप्पवडिसियाओ
वगए समाणे तहारूवार्णं थेराणं अन्तिए सामाइयमाइयाई एक्कारस अङ्गाई बहुपडिपुण्णाईं पञ्च वासाईं सामण्णपरियाए, मासियाए संलेहणाए सहिं भत्ताई० आणुपुव्वी कालगए । थेरा ओइण्णा । भगवं गोयमे पुच्छर, सामी कहेइ जाव सहिं भत्ताई अणसणाए छेइत्ता आलोइयपडिक्कन्ते उड्डुं चन्दिम० सोहम्मे कप्पे देवत्ताए उववन्ने । दो सागराई ॥ ८१ ॥ से णं भन्ते ! पउमे देवे ताओ देवलोगाओ आउक्खएणं पुच्छा । गोयमा ! महाविदेहे वासे जहा दढपइन्नो जाव अन्तं काहि । तं एवं खलु जम्बू ! समणेणं जाव संपत्तेणं कप्पवर्डिसियाणं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्तेत्तिबेमि ॥ ८२ ॥ पढमं अज्झयणं समत्तं ॥ २ ॥ १ ॥
७७२
जइ णं भन्ते! समणेणं भगवया जाव संपत्तेणं कप्पवर्डिसियाणं पढमस्स अज्झयणस्स अयमट्ठे पन्नत्ते, दोच्चस्स णं भन्ते ! अज्झयणस्स के अट्ठे पन्नत्ते ! एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था । पुण्णभद्दे उज्जाणे । कूणिए राया । पउमावई देवी । तत्थ णं चम्पाए नयरीए सेणियस्स रन्नो भजा कूणियस्स रन्नो चुलमाउया सुकाली नामं देवी होत्था • । तीसे णं सुकालीए पुत् सुकाले नामं कुमारे० । तस्स णं सुकालस्स कुमारस्स महापउमा नामं देवी होत्था, सुउमाल० ॥ ८३ ॥ तए णं सा महापउमा देवी अन्नया कयाई तंसि तारिसगंसि एवं तव महापउमे नामं दारए जाव सिज्झिहिर, नवरं ईसाणे कप्पे उववाओ उक्कोसट्ठिइओ । निक्खेवो ॥ ८४ ॥ बीयं अज्झयणं समत्तं ॥ २ । २॥
एवं सावि अट्ठनेयव्वा । मायाओ सरिसनामाओ । कालाईणं दसहं पुत्ताणं अणुपुव्वीए - दोहं च पञ्च चत्तारि तिन्हं तिण्हं च होन्ति तिष्णेव । दोण्हं च दोन्नि वासा सेणियनत्तूण परियाओ ॥ १ ॥ उववाओ आणुपुव्वीए - पढमो सोहम्मे, बिइओ ईसाणे, तइओ सणकुमारे, चउत्थो माहिन्दे, पञ्चमो बम्भलोए, छट्ठो लन्तए, सत्तमो महासुक्के, अट्टमो सहस्सारे, नवमो पाणए, दसमो अच्चुए । सव्वत्थ उक्कोसट्टिई भाणियव्वा । महाविदेहे सिज्झिहिंति ॥ ८५ ॥ २ । १० ॥ कप्पवाडंसियाओ समत्ताओ ॥ बीओ वग्गो समत्तो ॥ २ ॥