________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
पुफियाओ जइ णं भंते ! समणेणं भगवया जाव संपत्तेणं उवङ्गाणं दोच्चस्स० कप्पवडिंसियाणं अयमढे पन्नत्ते, तच्चस्स णं भन्ते ! वग्गस्स उवङ्गाणं पुफियाणं के अढे पन्नत्ते ? एवं खलु जम्बू ! समणेणं जाव संपत्तेणं उवङ्गाणं तच्चस्स वग्गस्स पुफियाणं दस अज्झयणा पन्नत्ता, तंजहा— चंदे सूरे सुक्के बहुपुत्तिय पुण्ण माणिभद्दे य । दत्ते सिवे बले या अणाढिए चेव बोद्धव्वे ॥ १ ॥ जइ णं भन्ते ! समणेणं जाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भन्ते ! 'समणेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे । गुणसिलए उजाणे । सेणिए राया। तेणं कालेणं तेणं समएणं सामी समोसढे । परिसा निग्गया। तेणं कालेणं तेणं समएणं चन्दे जोइसिन्दे जोइसराया चन्दवडिंसए विमाणे सभाए सुहम्माए चन्दसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जाव विहरइ। इमं च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ यासइ २ त्ता समणं भगवं महावीरं जहा सूरियाभे आभिओगे देवे सद्दावेत्ता जाव सुरिन्दाभिगमणजोग्गं करेत्ता तमाणत्तियं पञ्चप्पिणन्ति । सूसरा घण्टा जाव विउव्वणा, नवरं जाणविमाणं जोयणसहस्सवित्थिण्णं अद्धतेवट्ठिजोयणसमूसियं, महिन्दज्झओ पणुवीसं जोयणमूसिओ, सेसं जहा सूरियाभस्स जाव आगओ, नविही तहेव पडिगओ ॥ ८६ ॥ भन्ते ! त्ति भगवं गोयमे समणं भगवं० पुच्छा। कूडागारसाला । सरीरं अणुपविट्ठा । पुव्वभवो । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं सावत्थी नामं नयरी होत्था । कोट्ठए उजाणे । तत्थ णं सावत्थीए. अङ्गई नामं गाहावई होत्था, अड्ढे जाव अपरिभूए । तए णं से अङ्गई गाहावई सावस्थीए नयरीए बहूणं नगरनिगम० जहा आणन्दो ॥ ८७ ॥ तेणं कालेणं तेणं समएणं पासे णं अरहा पुरिसादाणीए आइगरे जहा महावीरो नवुस्सेहे सोलसेहि समणसाहस्सीहिं अट्ठतीसाए अजियासहस्सेहिं जाव कोट्ठए समोसढे । परिसा निग्गया ॥ ८८ ॥ तए णं से अङ्गई गाहावई इमीसे कहाए लढे समाणे हढे जहा