________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
कप्पवडिंसियाओ जइ णं भन्ते! समणेणं भगवया जाव संपत्तेणं उवङ्गाणं पढमस्स वग्गस्स निरयावलियाणं अयमढे पन्नत्ते, दोच्चस्स णं भन्ते ! वग्गस्स कप्पवडिंसियाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता? एवं खलु जम्बू ! समणेणं भगवया जाव संपत्तेणं कप्पवडिंसियाणं दस अज्झयणा पन्नत्ता, तंजहा-पउमे १, महापउमे २, भद्दे ३, सुभद्दे ४, पउमभद्दे ५, पउमसेणे ६, पउमगुम्मे ७, नलिणिगुम्मे ८,आणन्दे ९, नन्दणे १० ॥७७॥ जइ णं भन्ते ! समणेणं जाव संपत्तेणं कप्पवडिंसियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भन्ते ! अज्झयणस्स कप्पवडिंसियाणं समजेणं भगवया जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था । पुण्णभद्दे उज्जाणे । कूणिए राया । पउमावई देवी । तत्थ णं चम्पाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रन्नो चुलमाउया काली नामं देवी होत्था, सुउमाल० । तीसे णं कालीए देवीए पुत्ते काले नामं कुमारे होत्था, सुउमाल० । तस्स णं कालस्स कुमारस्स पउमावई नामं देवी होत्था, सोमाल० जाव विहरइ ॥ ७८ ॥ तए णं सा पउमावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अब्भिन्तरओ सचित्तकम्मे जाव सीहं सुमिणे पासित्ताणं पडिबुद्धा । एवं जम्मणं जहा महाबलस्स जाव नामधेजं-जम्हा णं अम्हं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं पउमे पउमे, सेसं जहा महाबलस्स, अट्ठओ दाओ जाव उप्पिं पासायवरगए विहरइ । सामी समोसरिए । परिसा निग्गया । कूणिए निग्गए । पउमेवि जहा महाबले निग्गए तहेव अम्मापिइआपुच्छणा जाव पव्वइए अणगारे जाए जाव गुत्तबम्भयारी ॥ ७९ ॥ तए णं से पउमे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अन्तिए सामाइयमाझ्याइं एकारस अङ्गाइं अहिजइ २ त्ता बहूहिँ चउत्थछट्ठम० जाव विहरइ ॥ ८०॥ तए णं से पउमे अणगारे तेणं ओरालेणं जहा मेहो तहेव धम्मजागरिया चिन्ता एवं जहेव मेहो तहेव समणं भगवं. आपुच्छित्ता विउले जाव पाओ