________________
अ० १ कूणियस्स जुज्झट्ठागमणं ] सुत्तागमे चेडए राया तस्स दूयस्स अंतिए एयमढे सोचा निसम्म आसुरुत्ते जाव साहटु एव वयासी-न अप्पिणामि णं कूणियस्स रन्नो सेयणगं अट्ठारसवंकं हारं वेहल्लं च कुमार नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि । तं दूयं असक्कारियं असंमाणियं अवदारेणं निच्छुहावेइ ॥ ५९ ॥ तए णं से कूणिए राया तस्स दूयस्स अन्तिए ए[अ]यमढें सोच्चा निसम्म आसुरुत्ते कालाईए दस कुमारे सद्दावेइ २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे ममं असंविदिएणं सेयणगं गन्धहत्थिं अट्ठारसर्वकं हारं अन्तेउरं सभण्डं च गहाय चम्पाओ पडिनिक्खमइ २ त्ता वेसालिं अजगं जाव उवसंपजित्ताणं विहरइ, तए णं मए सेयणगस्स गन्धहत्थिस्स अट्ठारसवंकस्स० अट्ठाए दूया पेसिया, ते य चेडएण रन्ना इमेणं कारणेणं पडिसेहिया, अदुत्तरं च णं ममं तचे दूए असक्कारिए असंमाणिए अवदारेणं निच्छुहावेइ, तं सेयं खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जुत्तं गिण्हित्तए । तए णं कालाईया दस कुमारा कूणियस्स रन्नो एयमर्स्ट विणएणं पडिसुणेन्ति ॥ ६० ॥ तए णं से कूणिए राया कालाईए दस कुमारे एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया ! सएसु सएसु रजेसु पत्तेयं पत्तेयं ण्हाया हत्थिखन्धवरगया पत्तेयं पत्तेयं तिहिं दन्तिसहस्सेहिं एवं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं सएहिन्तो २ नयरेहिन्तो पडिनिक्खमह २ ता ममं अन्तियं पाउब्भवह ॥ ६१ ॥ तए णं ते कालाईया दस कुमारा कूणियस्स रन्नो एयमढे सोच्चा सएसु सएसु रज्जेसु पत्तेयं २ व्हाया हत्थि जाव तिहिं मणुस्सकोडीहिं सद्धिं संपरिबुडा सव्विड्डीए जाव रवेणं सएहिन्तो २ नयरेहिन्तो पडिनिक्खमन्ति २ त्ता जेणेव अङ्गा जणवए जेणेव चम्पा नयरी जेणेव कूणिए राया तेणेव उवागया करयल० जाव वद्धावेन्ति ॥ ६२ ॥ तए णं से कूणिए राया कोडुम्बियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेकं हत्थिरयणं पडिकप्पेह, हयगयरहजोहचाउरङ्गिणिं सेणं संनाहेह, ममं एयमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणन्तिः । तए णं से कूणिए राया जेणेव मजणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव नरवई दुरूढे ॥ ६३ ॥ तए णं से कूणिए राया तिहिं दन्तिसहस्सेहिं जाव रवेणं चम्पं नयरिं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव कालाईया दस कुमारा तेणेव उवागच्छइ २ त्ता कालाइएहिं दसहिं कुमारेहिं सद्धिं एगओ मेलायन्ति । तए णं से कूणिए राया तेत्तीसाए दन्तिसहस्सेहिं तेत्तीसाए आससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेत्तीसाए मणुस्सकोडीहिं सद्धिं संपरिखुडे सव्विड्डीए जाव रवेणं सुभेहिं वसहीहिं सुभेहिं पायरासेहिं नाइविगिटेहिं अन्तरावासेहिं वसमाणे २