________________
सुत्तागमे
[ निरयावलियाओ
अङ्गजणवयस्स मज्झंमज्झेणं जेणेव विदेहे जणवए जेणेव वेसाली नयरी तेणेव पहारेत्थ गमणा ॥ ६४ ॥ तए णं से चेडए राया इमीसे कहाए लट्ठे समाणे नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो सद्दावेइ २ त्ता एवं वयासी - एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे कूणियस्स रन्नो असंविदिएणं सेयणगं० अट्ठारसर्वकं च हारं हाय इहं हव्वमागए, तए णं कूणिएणं सेयणगस्स अट्ठार सर्वकस्स य अट्ठाए तओ दूया पेसिया, ते य मए इमेणं कारणेणं पडिसेहिया, तए णं से कूणिए ममं एयमहं अपडिसुणमाणे चाउरङ्गिणीए सेणाए सद्धिं संपरिवुडे जुज्झसज्जे इहं हव्वमागच्छइ, तं किं णं देवाणुप्पिया ! सेयणगं अट्ठारसवंकं (च) कूणियस्स रन्नो पच्चप्पिणामो ? वेहलं कुमारं पेसेमो ? उदाहु जुज्झित्था ॥ ६५ ॥ तए णं नव मलई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो चेडगं रायं एवं वयासी-न एयं सामी ! जुत्तं वा पत्तं वा रायसरिसं वा जं णं सेयणगं अट्ठार - सर्वकं कूणियस्स रन्नो पन्चप्पिणिज्जइ वेहल्ले य कुमारे सरणागए पेसिज्जइ, तं जइ णं कूणिए राया चाउरङ्गिणीए सेणाए सद्धिं संपरिवुडे जुज्झसज्जे इहं हव्वमागच्छ, तणं अम्हे कूणिएणं रन्ना सद्धिं जुज्झामो ॥ ६६ ॥ तए णं से चेडए राया ते नव मलई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो एवं वयासी - जइ णं देवाप्पिया ! तुभे कूणिएणं रन्ना सद्धिं जुज्झह तं गच्छह णं देवाणुप्पिया ! सएसु २ रज्जेसु ण्हाया जहा कालाईया जाव जएणं विजएणं वद्धावेन्ति । तए णं से चेडए राया कोडुम्बियपुरिसे सद्दावेइ २ त्ता एवं वयासी - आभिसेकं जहा कूणिए जाव दुरूढे ॥ ६७ ॥ तए णं से चेडए राया तिहिं दन्तिसहस्सेहिं जहा कूणिए जाव वेसालिं नयरिं मज्झंमज्झेणं निग्गच्छइ २ ता जेणेव ते नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो तेणेव उवागच्छइ । तए णं से चेडए राया सत्तावन्नाए दन्तिसहस्सेहिं सत्तावन्नाए आससहस्सेहिं सत्तावन्नाए रहस हस्सेहिं सत्तावन्नाए मणुस्सकोडीहिं सद्धिं संपरिवुडे सव्विड्डीए जाव रवेणं सुभेहिं वसहीहिं पायरासेहिं नाइविगिट्ठेहिं अन्तरेहिं वसमाणे २ विदेहं जणवयं मज्झमज्झेणं जेणेव देसपन्ते तेणेव उवागच्छइ २ त्ता खन्धावारनिवेसणं करेइ २ त्ता कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्ठइ ॥ ६८ ॥ तए णं से कूणिए राया सव्विड्डीए जाव रवेणं जेणेव देसपन्ते तेणेव उवागच्छइ २ त्ता चेडयस्स रन्नो जोयणन्तरियं खन्धावारनिवेसं करेइ ॥ ६९ ॥ तए णं ते दोन्निवि रायाणो रणभूमिं सज्जावेन्ति २ ता रणभूमिं जयन्ति । तए णं से कूणिए राया तेत्तीसाए दन्तिसहस्सेहिं जाव मणुस्सकोडीहिं गरुलवूहं रएइ २ त्ता गरुलवूहेणं रहमुसलं संगामं उवायाए । तए
૦૨૮