________________
अ० १ चेडयकूणियदूयसंवाओ] सुत्तागमे सेयणगंगन्धहत्थिं अट्ठारसर्वकं च हारं गहाय अन्तेउरपरियालसंपरिखुडस्स सभण्डमत्तोवगरणमायाए चम्पाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अज्जगं चेडयं रायं उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेइ २ त्ता कूणियस्स रन्नो अन्तराणि जाव पडिजागरमाणे २ विहरइ । तए णं से वेहल्ले कुमारे अन्नया कयाइ कूणियस्स रन्नो अन्तरं जाणइ २ त्ता सेयणगं गन्धहत्थिं अट्ठारसवंकं च हारं गहाय अन्तेउरपरियालसंपरिखुडे सभण्डमत्तोवगरणमायाए चम्पाओ नयरीओ पडिनिक्खमइ २ त्ता जेणेव वेसाली नयरी तेणेव उवागच्छइ २ त्ता वेसालीए नयरीए अजगं चेडयं रायं उवसंपजित्ताणं विहरइ ॥ ४९ ॥ तए णं से कूणिए राया इमीसे कहाए लढे समाणे-एवं खलु वेहल्ले कुमारे ममं असंविदिएणं सेयणगं गन्धहत्थिं अट्ठारसवंकं च हारं गहाय अन्तेउरपरियालसंपरिबुडे जाव अजगं चेडयं रायं उवसंपजित्ताणं विहरइ, तं सेयं खलु ममं सेयणगं गन्धहत्थिं अट्ठारसवंकं च हारं आणेउं दूयं पेसित्तए, एवं संपेहेइ २ त्ता दूयं सद्दावेइ २ त्ता एवं वयासी—गच्छह णं तुम देवाणुप्पिया ! वेसालिं नयरिं, तत्थ णं तुमं ममं अजं चेडगं रायं करयल० वद्धावेत्ता एवं वयाहि-एवं खलु सामी ! कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे कूणियस्स रन्नो असंविदिएणं सेयणगं० अट्ठारसवंकं च हारं गहाय इह हव्वमागए, तए णं तुब्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेयणगं० अट्ठारसर्वकं च हारं कूणियस्स रन्नो पञ्चप्पिणह वेहल्लं कुमारं च पेसेह ॥ ५० ॥ तए णं से दूए कूणिएणं० करयल० जाव पडिसुणित्ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता जहा चित्तो जाव वद्धावेत्ता एवं वयासी-एवं खलु सामी ! कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे तहेव भाणियव्वं जाव वेहल्लं कुमारं च पेसेह ॥ ५१ ॥ तए णं से चेडए राया तं दूयं एवं वयासी-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए तहेव णं वेहल्लेवि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए, सेणिएणं रन्ना जीवन्तेणं चेव वेहल्लस्स कुमारस्स सेयणगे गन्धहत्थी अट्ठारसवंके य हारे पुव्वविइण्णे, तं जइ णं कूणिए राया वेहल्लस्स रजस्स य० जणवयस्स य अद्धं दलयइ तो णं अहं सेयणगं० अट्ठारसवंकं च हारं कूणियस्स रन्नो पञ्चप्पिणामि वेहल्लं च कुमारं पेसेमि । तं दूयं सकारेइ संमाणेइ पडिविसज्जेइ ॥ ५२ ॥ तए णं से दूए चेडएणं रन्ना पडिविसज्जिए समाणे जेणेव चाउग्घण्टे आसरहे तेणेव उवागच्छइ २ त्ता चाउग्घण्टं आसरहं दुरूहइ २ त्ता वेसालिं नयरिं मज्झंमज्झेणं निग्गच्छइ २ त्ता सुमेहिं वसहीहिं पायरासेहिं जाव वद्धावेत्ता एवं वयासी-एवं खलु सामी ! चेडए राया आणवेइ-जह चेव णं