________________
सुत्तागमे
[ निरयावलियाओ
महाणई मज्जणयं ओयरइ । तए णं सेयणए गन्धहत्थी देवीओ सोण्डाए गिण्हइ २ ता अप्पेगइयाओ पुढे ठवेइ, अप्पेगइयाओ खन्धे ठवेइ, एवं कुम्भे ठवेइ, सीसे ठवेइ, दन्तमुसले ठवेइ, अप्पेगइयाओ सोंडाए गहाय उड्डुं वेहासं उव्विहइ, अप्पेगइयाओ सोण्डागयाओ अन्दोलावेइ, अप्पेगइयाओ दन्तन्तरेसु नीणेइ, अप्पेगइयाओ सीभरेणं ण्हाणे, अप्पेगइयाओ अणेगेहिं कीलावणेहिं कीलावेइ । तए णं चम्पाए नयरीए सिंघाडगतिगचउक्कचच्चरमहा पहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूds - एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा अन्तेउर • तं चेव जाव अणेगेहिं कीलावणएहिं कीलावेइ, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरइ, नो कूणिए राया ॥ ४५ ॥ तए णं तीसे पउमावईए देवीए इमीसे कहाए लद्धट्ठाए समाणीए अयमेयारूवे जाव समुप्पजित्था - एवं खलु वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेइ, एस वेहल्ले कुमारे रज्जसिरिफलं पचणुभवमाणे विहरइ, नो कूणिए राया, तं किं णं अम्हं रज्जेण वा जाव जणवएण वा जइ णं अम्हं सेयणगे गन्धहत्थी नत्थि ? तं सेयं खलु ममं कूणियं रायं एयमहं विन्नवित्तएत्तिकट्टु एवं संपेहेइ - त्ता जेणेव कूणिए राया तेणेव उवागच्छइ २ त्ता करयल० जाव एवं वयासी - एवं खलु सामी ! वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेइ, तं किं णं अम्हं रज्जेण वा जाव जणवएण वा जइ णं अम्हं सेयणए गन्धहत्थी नत्थि ? ॥ ४६ ॥ तए णं से कूणिए राया परमावईए० एयमहं नो आढाइ नो परिजाणार, सिणी संचि । तए णं सा पउमावई देवी अभिक्खणं २ कूणियं रायं एयमहूं विन्नवेइ । तए णं से कूणिए राया पउमावईए देवीए अभिक्खणं २ एयमहं विन्नविज्जमाणे अन्नया कयाइ वेहलं कुमारं सद्दावेइ २ त्ता सेयणगं गन्धहत्थि अट्ठारसर्वकं च हारं जायइ ॥ ४७ ॥ तए णं से वेहल्ले कुमारे कूणियं रायं एवं वयासी एवं खलु सामी ! सेणिएणं रन्ना जीवन्तेणं चेव सेयणए गन्धहत्थी अट्ठारसवंके य हारे दिने, तं जइ णं सामी ! तुब्भे ममं रज्जस्स य जाव जणवयस्स य अद्धं दलयह तो णं अहं तुब्भं सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं दलयामि । तए णं से कूणिए राया हल्लरस कुमारस्स एयमहं नो आढाइ नो परिजाणई, अभिक्खणं २ सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं जायइ ॥ ४८ ॥ तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं २ सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं एवं खलु अक्खिविउकामे णं गिहिउकामे णं उद्दालेउकामे णं ममं कूणिए राया सेयणगं गन्धहथि अट्ठारसवंकं च हारं, तं जाव न उद्दालेइ ममं कूणिए राया ताव ( सेयं मे )
७६४