________________
अ० १ ठाणिजपुरिस०]
सुत्तागमे
अम्मयाओ जाओ णं तुब्भं उयरवलिमंसेहिं सोल्लएहि य जाव दोहलं विणेन्ति, तए णं अहं सामी! तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा जाव झियामि ॥२०॥ तए णं से सेणिए राया चेल्लणं देवि एवं वयासी-मा णं तुमं देवाणुप्पिए ! ओहय० जाव झियाहि, अहं णं तहा जत्तिहामि जहा णं तव दोहलस्स संपत्ती भविस्सइत्तिकुटु चेल्लणं देविं ताहिं इठ्ठाहिं कन्ताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मङ्गल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहि समासासेइ २ त्ता चेल्लणाए देवीए अन्तियाओ पडिनिक्खमइ २ त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयइ २ त्ता तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाए य पारिणामियाए य परिणामेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिइं वा अविन्दमाणे ओहयमणसंकप्पे जाव झियाइ ॥२१॥ इमं च णं अभए कुमारे एहाए अप्पमहग्याभरणालंकियसरीरे सयाओ गिहाओ पडिनिक्खमइ २ त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छइ २ त्ता सेणियं रायं ओहय० जाव झियायमाणं पासइ २ त्ता एवं वयासी-अन्नया णं ताओ ! तुब्भे ममं पासित्ता हट्ठ जाव हियया भवह किं णं ताओ ! अज तुब्मे ओहय० जाव झियाह ? तं जइ णं अहं ताओ ! एयमट्ठस्स अरिहे सवणयाए तो णं तुम्भे मम एयमढें जहाभूयमवितहं असंदिद्धं परिकहेह, जा णं अहं तस्स अट्ठस्स अन्तगमणं करेमि ॥ २२ ॥ तए णं से सेणिए राया अभयं कुमारं एवं वयासी-नत्थि णं पुत्ता ! से केइ अढे जस्स णं तुमं अणरिहे सवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेलणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं जाव जाओ णं मम उयरवलीमंसेहिं सोल्लेहि य जाव दोहलं विणेन्ति, तए णं सा चेल्लणा देवी तंसि दोहलंसि अविणिजमाणंसि सुक्का जाव झियाइ, तए णं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाव ठिई वा अविन्दमाणे ओहय० जाव झियामि ॥ २३ ॥ तए णं से अभए कुमारे सेणियं रायं एवं वयासी-मा णं ताओ ! तुन्भे ओहय० जाव झियाह, अहं णं तहा जत्तिहामि जहा णं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइत्तिक? सेणियं रायं ताहिं इटाहिं जाव वग्गूहिं समासासेइ २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता अब्भिन्तरए रहस्सियए ठाणिजे पुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया ! सूणाओ अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हह ॥ २४ ॥ तए णं ते ठाणिज्जा पुरिसा