________________
७६०
सुत्तागमे
[ निरया बलियाओ..
अभएणं कुमारेणं एवं वृत्ता समाणा हट्टतुट्ठ० जाव पडिसुणेत्ता अभयस्स कुमार अन्तियाओ पडिनिक्खमन्ति २ त्ता जेणेव सूणा तेणेव उवागच्छन्ति २ त्ता अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हन्ति २ त्ता जेणेव अभए कुमारे तेणेव उवागच्छन्ति २ ता करयल ० तं अलं मंसं रुहिरं बत्थिपुडगं च उवन्ति ॥ २५ ॥ तए णं से अभए कुमारे तं अलं मंसं रुहिरं कप्पणी[ अप्प ]कप्पियं करेइ २ त्ता जेणेव सेणिए राया तेणेव उवागच्छइ २ त्ता सेणियं रायं रहस्सिगयं सयणिज्जंसि उत्ताणयं निवज्जावेइ २ त्ता सेणियस्स उयरवलीसु तं अल्लं मंसं रुहिरं विरवेइ २त्ता बत्थिपुडएणं वेढेइ २ त्ता सवन्तीकरणेणं करेइ २ त्ता चेल्लणं देविं उपि पासाए अवलोयणवरगयं ठवावेइ २ त्ता चेल्लणाए देवीए अहे सपक्खं सपडिदिसिं सेणियं राय सयणिज्जंसि उत्ताणगं निवज्जावेर, सेणियस्स रन्नो उयरवलिमंसाईं कप्प[णि]णी-कप्पियाई करेइ २त्ता से य भायणंसि पक्खिवइ । तए णं से सेणिए राया अलिय - मुच्छियं करेइ २ त्ता मुहुत्तन्तरेणं अन्नमन्त्रेण सद्धिं संलवमाणे चिट्ठइ । तए णं से अभयकुमारे सेणियस्स रन्नो उयरवलिमंसाई गिण्हेइ २ त्ता जेणेव चेलणा देवी तेणेव उवागच्छइ २ त्ता चेल्लणाए देवीए उवणेइ । तए णं सा चेलणा देवी सेणियस्स रन्नो तेहिं उयरवलिमंसेहिं सोल्लेहिं जाव दोहलं विणेइ । तए णं सा चेल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गब्भं सुहंसुहेणं परिवहइ ॥ २६ ॥ तए णं तीसे चेलणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकाल - समयंसि अयमेयारूवे जाव समुप्पज्जित्था - जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उयरवलिमंसाणि खाइयाणि, तं सेयं खलु मए एयं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेइ २ त्ता तं गब्भं बहूहिं गब्भसाडणेहि य गब्भपाडणेहि य गब्भगालणेहि य गब्भविद्धंसणेहि य इच्छइ तं गब्भं सात्तिए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गब्भे सडइ वा पडइ वा गलइ वा विद्धंसइ वा । तए णं सा चेल्लणा देवी तं गब्भं जा नो संचाएइ बहूहिं गब्भसाडणेहि य जाव गब्भविद्धंसणेहि य साडित्तए वा जाव विद्धंसित्तए वा ताहे सन्ता तन्ता परितन्ता निव्विण्णा समाणी अकामिया अवसवसा अट्टवसद्द्दुहवा तं गब्भं परिवहइ ॥ २७ ॥ तए णं सा चेलणा देवी नवहं मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरूवं दारगं पयाया । तए णं तीसे चेल्लणाए देवीए इमे एारूवे जाव समुप्पजित्था - जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उयरवलिमंसाई खाइय इं, तं न नज्जइ णं एस दारए संवड्ढमाणे अम्हं कुलस्स अन्तकरे भविस्सइ, तं सेयं खलु अम्हं एयं दारगं एगन्ते उक्कुरुडियाए