________________
सुत्तागमे
[निरयावलियाओ तत्थ णं रायगिहे नयरे सेणिए नाम राया होत्था, महया० । तस्स णं सेणियस्स रन्नो नन्दा नामं देवी होत्था, सोमाल० जाव विहरइ । तस्स णं सेणियस्स रन्नो पुत्ते नन्दाए देवीए अत्तए अभए नाम कुमारे होत्था, सोमाल० जाव सुरूवे, सामदाणभेयदण्ड० जहा चित्तो जाव रजधुराए चिन्तए यावि होत्था । तस्स णं सेणियस्स रन्नो चेल्लणा नाम देवी होत्था, सोमाल० जाव विहरइ ॥ १४ ॥ तए णं सा चेल्लणा देवी अन्नया कयाइ तंसि तारिसयंसि वासघरंसि जाव सीहं सुमिणे पासित्ताणं पडिबुद्धा, जहा पभावई जाव सुमिणपाढगा पडिविसज्जिया जाव चेल्लणा से वयणं पडिच्छित्ता जेणेव सए भवणे तेणेव अणुपविट्ठा ॥ १५ ॥ तए णं तीसे चेल्लणाए देवीए अन्नया कयाइं तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूएधन्नाओ णं ताओ अम्मयाओ जाव जम्मजीवियफले जाओ णं सेणियस्स रन्नो उयरवलीमंसेहिं सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं पविणेन्ति । तए णं सा चेल्लणा देवी तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पण्डुइयमुही ओमन्थियनयणवयणकमला जहोचियं पुप्फवत्थगन्धमल्लालंकारं अपरिभुञ्जमाणी करयलमलियव्व कमलमाला ओहयमणसंकप्पा जाव झियाइ ॥ १६ ॥ तए णं तीसे चेल्लणाए देवीए अङ्गपडियारियाओ चेल्लणं देविं सुक्कं भुक्खं जाव झियायमाणिं पासन्ति २ त्ता जेणेव सेणिए राया तेणेव उवागच्छन्ति २ त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अञ्जलिं कुटु सेणियं रायं एवं वयासी-एवं खलु सामी! चेल्लणा देवी न याणामो केणइ कारणेणं सुक्का भुक्खा जाव झियाइ ॥ १७ ॥ तए णं से सेणिए राया तासिं अङ्गपडियारियाणं अन्तिए एयमढे सोचा निसम्म तहेव संभन्ते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ २ त्ता चेल्लणं देविं सुकं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासी-किं णं तुमं देवाणुप्पिए ! सुक्का भुक्खा जाव झियासि ? ॥ १८ ॥ तए णं सा चेल्लणा देवी सेणियस्स रन्नो एयमद्वं नो आढाइ नो परिजाणाइ, तुसिणीया संचिठ्ठइ । तए णं से सेणिए राया चेल्लणं देविं दोच्चंपि तचंपि एवं वयासी-किं णं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जं णं तुमं एयमढें रहस्सीकरेसि ? ॥ १९ ॥ तए णं सा चेल्लणा देवी सेणिएणं रन्ना दोच्चंपि तच्चंपि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-नत्थि णं सामी ! से केइ अढे जस्स णं तुब्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-धन्नाओ णं ताओ