________________
अ० १ रायगिहवण्णणं] सुत्तागमे
७५७ ॥ १० ॥ तए णं सा काली देवी समणस्स भगवओ महावीरस्स अन्तियं धम्म सोचा निसम्म हट्ठ जाव हियया समणं भगवं तिक्खुत्तो जाव एवं वयासी-एवं खलु भन्ते ! मम पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहिं जाव रहमुसलं संगामं ओयाए, से णं भन्ते ! किं जइस्सइ ? नो जइस्सइ जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? कालीइ समणे भगवं. कालिं देवि एवं वयासी-एवं खलु काली! तव पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहिं जाव कूणिएणं रन्ना सद्धिं रहमुसलं संगामं संगामेमाणे हयमहियपवरवीरघाइयनिवडियचिन्धज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसिं रहेणं पडिरहं हव्वमागए, तए णं से चेडए राया कालं कुमारं एजमाणं पासइ २ त्ता आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ २ त्ता उसुं परामुसइ २ त्ता वइसाहं ठाणं ठाइ २ ता आययकण्णाययं उसुं करेइ २ त्ता कालं कुमारं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ, तं कालगए णं काली ! काले कुमारे, नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि ॥ ११ ॥ तए णं सा काली देवी समणस्स भगवओ महावीरस्स अन्तियं एयमढे सोच्चा निसम्म महया पुत्तसोएणं अप्फुन्ना समाणी परसुनियत्ता विव चम्पगलया धसत्ति धरणीयलंसि सव्वङ्गेहिं संनिवडिया। तए णं सा काली देवी मुहुत्तन्तरेणं आसत्था समाणी उठाए उढेइ २ त्ता समणं भगवं० वन्दइ नमसइ वं० २ त्ता एवं वयासी-एवमेयं भन्ते ! तहमेयं भन्ते ! अवितहमेयं भन्ते ! असंदिद्धमेयं भन्ते ! सच्चे णं भन्ते ! एसमढे जहेयं तुन्भे वयहत्तिकटु समणं भगवं० वन्दइ नमसइ वं० २ त्ता तमेव धम्मियं जाणप्पवरं दुरूहइ २ त्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया ॥ १२ ॥ भन्ते ! त्ति भगवं गोयमे जाव वन्दइ नमसइ वं० २ त्ता एवं वयासी-काले णं भन्ते ! कुमारे तिहिं दन्तिसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चेडएणं रन्ना एगाहचं कूडाहच्चं जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमाइ समणे भगवं० गोयमं एवं वयासी-एवं खलु गोयमा ! काले कुमारे तिहिं दन्तिसहस्सेहिं जाव जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा चउत्थीए पङ्कप्पभाए पुढवीए हेमामे नरगे दससागरोवमट्ठिइएसु नेरइएसु नेरइयत्ताए उववन्ने ॥ १३ ॥ काले णं भन्ते! कुमारे केरिसएहिं आरम्भेहिं केरिसएहिं समारम्भेहिं केरिसएहिं आरम्भसमारम्भेहिं केरिसएहिं भोगेहिं केरिसएहिं संभोगेहिं केरिसएहिं भोगसंभोगेहिं केरिसेण वा असुभकडकम्मपन्भारेणं कालमासे कालं किच्चा चउत्थीए पङ्कप्पभाए पुढवीए जाव नेरइयत्ताए उववन्ने ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धत्थिमियसमिद्धे० ।