________________
णमोऽत्थु णं समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
निरयावलियाओ
[कप्पिया] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धिस्थिमियसमिद्धे०।... गुणसिलए नामं उज्जाणे 'वण्णओ। असोगवरपायवे। पुढविसिलापट्टए वण्णओ॥१॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अन्तेवासी अजसुहम्मे नाम अणगारे जाइसंपन्ने जहा केसी जाव पञ्चहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे जेणेव रायगिहे नयरे जाव अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं जाव विहरइ । परिसा निग्गया। धम्मो कहिओ। परिसा पडिगया ॥ २ ॥ तेणं कालेणं तेणं समएणं अजसुहम्मस्स अणगारस्स अन्तेवासी जम्बू नामं अणगारे समचउरंससंठाणसंठिए जाव संखित्तविउलतेउलेस्से अजसुहम्मस्स अणगारस्स अदूरसामन्ते उर्बुजाणू जाव विहरइ । तए णं से जम्बू जायसवे जाव पजुवासमाणे एवं वयासी-उवङ्गाणं भन्ते ! समणेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जम्बू ! समणेणं भगवया जाव संपत्तेणं एवं उवङ्गाणं पञ्च वग्गा पन्नत्ता, तंजहा-निरयावलियाओ, कप्पवडिसियाओ, पुफियाओ, पुप्फचूलियाओ, वण्हि, दसाओ ॥ ३ ॥ जइ णं भन्ते ! समणेणं जाव संपत्तेणं उवङ्गाणं पञ्च वग्गा पन्नत्ता, तंजहा-निरयावलियाओ जाव वण्हिदसाओ, पढमस्स णं भन्ते ! वग्गस्स उवङ्गाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जम्बू ! समणेणं जाव संपत्तेणं उवङ्गाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, तंजहा—काले सुकाले महाकाले कण्हे सुकण्हे तहा महाकण्हे । वीरकण्हे य बोद्धव्वे रामकण्हे तहेव य ॥ १॥ पिउसेणकण्हे नवमे दसमे महासेणकण्हे उ। जइ णं भन्ते ! समणेणं जाव संपत्तेणं उवङ्गाणं पढमस्स वग्गस्स निरयावलियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भन्ते ! अज्झयणस्स निरयावलियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे चम्पा नामं नयरी होत्था,