________________
पा० २० दोच्चा पडिवत्ती] सुत्तागमे
७४७ स्साइं चक्कवालविक्खंभेणं असंखेज्जाई जोयणसहस्साई परिक्खेवणं आहिएति वएज्जा, ता रुयगे णं दीवे केवइया चंदा पभासेंसु वा ३ पुच्छा, ता रुयगे णं दीवे असंखेजा चंदा पभासेंसु वा ३ जाव असंखेजाओ तारागणकोडिकोडीओ सोभं सोभेसु वा ३, एवं रुयगे समुद्दे रुयगवरे दीवे ख्यगवरोदे समुद्दे ख्यगवरोभासे दीवे रुयगवरोभासे समुद्दे, एवं तिपडोयारा णेयव्वा जाव सूरे दीवे सूरोदे समुद्दे सूरवरे दीवे सूरवरे समुद्दे सूरवरोभासे दीवे सूरवरोभासे समुद्दे, सव्वेसिं विक्खंभपरिक्खेवजोइसाइं रुयगवरदीवसरिसाइं, ता सूरवरोभासोदण्णं समुदं देवे णामं दीवे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ जाव णो विसमचक्कवालसंठिए, ता देवे णं दीवे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवणं आहिएति वएज्जा ? ता असंखेजाइं जोयणसहस्साइं चक्कवालविक्खंभेणं असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं आहिएति वएजा, ता देवे णं दीवे केवइया चंदा पभासेंसु वा ३ पुच्छा तहेव, ता देवे णं दीवे असंखेजा चंदा पभासेंसु वा ३ जाव असंखेज्जाओ तारागणकोडिकोडीओ० सोभेसु वा ३ । एवं देवोदे समुद्दे णागे दीवे णागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूए दीवे भूओदे समुद्दे सयंभुरमणे दीवे सयंभुरमणे समुद्दे सव्वे देवदीवसरिसा ॥ ९९-१००-१०१ ॥ एगूणवीसइमं पाहुडं समत्तं ॥१९॥ - ता कहं ते अणुभावे आहिएति वएजा ? तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरबोंदिधरा कलेवरा णत्थि णं तेसिं उठाणेइ वा कम्मेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ते णो विजुं लवंति णो असणि लवंति णो थणियं लवंति, अहे य णं बायरे वाउकाए संमुच्छइ अहे य णं बायरे वाउकाए समुच्छित्ता विजुपि लवंति असणिंपि लवंति थणियपि लवंति एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता चंदिमसूरिया णं जीवा णो अजीवा घणा णो झुसिरा बादरबुदिधरा कलेवरा अत्थि णं तेसिं उठाणेइ वा० ते विखंपि लवंति ३ एगे एवमाहंसु २, वयं पुण एवं वयामो-ता चंदिमसूरिया णं देवा महिड्डिया जाव महाणुभागा वरवत्थधरा वरमल्लधरा० वराभरणधारी अवोच्छित्तिणयट्ठयाए अण्णे चयंति अण्णे उववजंति० ॥ १०२ ॥ ता कहं ते राहुकम्मे आहिएति वएजा ? तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता अत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हइ एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता णत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हइ० २,