________________
सुत्तागमे
[चंदपण्णत्ती
तत्थ जे ते एवमाहंसु-ता अत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हइ, ते एवमाहंसु-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धंतेणं मुयइ बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ, वामभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयइ वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयइ दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयइ दाहिणभुयंतेणं गिण्हित्ता दाहिणभयंतेणं मुयइ, तत्थ जे ते एवमाहंसु-ता णत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गेण्हइ, ते एवमाहंसु-तत्थ णं इमे पण्णरस कसिणपोग्गला प०,तं०-सिंघाणए जडिलए खरए खयए अंजणे खंजणे सीयले हिमसीयले केलासे अरुणाभे परिजए णभसूरए ऋविलए पिंगलए राहू, ता जया णं एए पण्णरस कसिणा पोग्गला सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तया णं माणुसलोयंसि माणुसा एवं वयंति—एवं खलु राहू चंदं वा सूरं वा गेण्हइ २, ता जया णं एए पण्णरस कसिणा पोग्गला णो सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तया णं माणुसलोयम्मि मणुस्सा एवं वयंति-एवं खलु राहू चंदं वा सूरं वा गेण्हइ०, एए एवमाहंसु, वयं पुण एवं वयामो-ता राहू णं देवे महिड्डिए. महाणुभावे वरवत्थधरे जाव वराभरणधारी, राहुस्स णं देवस्स णव णामधेजा प०, तं०-सिंघाडए जडिलए खरए खेत्तए ढड्डरे मगरे मच्छे कच्छभे किण्हसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा प०, तं०-किण्हा णीला लोहिया हालिद्दा सुकिल्ला, अत्थि कालए राहुविमाणे खंजणवण्णाभे प०, अत्थि णीलए राहुविमाणे लाउयवण्णाभे पण्णत्ते, अत्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पण्णत्ते, अत्थि हालिइए राहुविमाणे हालिद्दावण्णाभे प०, अत्थि सुकिल्लए राहुविमाणे भासरासिवण्णाभेप०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पचत्थिमेणं वीईवयइ तया णं पुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ पञ्चत्थिमेणं राहू , जया णं राहुदेवे आगच्छेमाणे वा गच्छेमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीईवयइ तया णं दाहिणेणं चंदे वा सूरे वा उवदंसेइ उत्तरेणं राहू, एएणं अभिलावणं पञ्चत्थिमेणं आवरित्ता पुरच्छिमेणं वीईवयइ उत्तरेणं आवरित्ता दाहिणेणं वीईवयइ, जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपञ्चत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपञ्चत्थिमेणं राहू, जया मं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स .