________________
पा० १९ समयक्खेत्तायामवि०प०] सुत्तागमे
७४३
य सया पण्णासा तारागणकोडिकोडीणं ॥ ४ ॥" ता कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ, ता पुक्खरवरे णं दीवे किं समचक्कवालसंठिए विसमचकवालसंठिए ? ता समचकवालसंठिए णो विसमचक्वालसंठिए, ता पुक्खरवरे णं दीवे केवइयं समचक्कवालविक्खंभेणं केवइयं परिक्खेवेणं० ? ता सोलस जोयणसयसहस्साई चक्कवालविक्खंभेणं एगा जोयणकोडी बाणउइं च सयसहस्साई अउणावण्णं च सहस्साई अट्ठचउणउए जोयणसए परिक्खेवेणं आहिएति वएजा, ता पुक्खरवरे णं दीवे केवइया चंदा पभासेंसु वा ३ पुच्छा तहेव, ता चोयालचंदसयं पभासेंसु वा ३, चोत्तालं सूरियाणं सयं तवइंसु वा ३, चत्तारि सहस्साइं बत्तीसं च णक्खत्ता जोयं जोएंसु वा ३, बारस सहस्साइं छच्च बावत्तरा महग्गहसया चारं चरिंसु वा ३, छण्णउइसयसहस्साई चोयालीसं सहस्साइं चत्तारि य सयाई तारागणकोडिकोडीणं सोभं सोभिंसु वा ३, "कोडी बागउई खलु अउणाणउई भवे सहस्साइं । अट्ठसया चउणउया य परिरओ पोक्खरवरस्स ॥ १ ॥ चोत्तालं चंदसयं चत्तालं चेव सूरियाण सयं । पोक्खरवरदीवम्मि चरंति एए पभासंता॥२॥ चत्तारि सहस्साइं छत्तीसं चेव हुंति णक्खत्ता। छच्च सया बावत्तर महग्गहा बारह सहस्सा ॥३॥ छण्णउइ सयसहस्सा चोत्तालीसं खलु भवे सहस्साइं। चत्तारि य सया खलु तारागणकोडिकोडीणं ॥ ४॥" ता पुक्खरवरस्स णं दीवस्स० बहुमज्झदेसभाए माणुसुत्तरे णामं पव्वए वलयागारसंठाणसंठिए जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिठ्ठइ, तंजहा-अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च, ता अभितरपुक्खरद्धे णं किं समचक्कवालसंठिए विसमचकवालसंठिए ? ता समचक्कवालसंठिए णो विसमचक्कवालसंठिए, ता अभितरपुक्खरद्धे णं केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएति वएज्जा ? ता अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं एका जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दो अउणापण्णे जोयणसए परिक्खेवेणं आहिएति वएज्जा, ता अभितरपुक्खरद्धे णं केवइया चंदा पभासेंसु वा ३ केवइया सूरा तविंसु वा ३ पुच्छा, ता बावत्तरिं चंदा पभासिंसु वा ३, बावत्तरिं सूरिया तवइंसु वा ३, दोण्णि सोला णक्खत्तसहस्सा जोयं जोएंसु वा ३, छ महग्गहसहस्सा तिण्णि य बत्तीसा चारं चरेंसु वा ३, अडयालीससयसहस्सा बावीसं च सहस्सा दोण्णि य सया तारागणकोडिकोडीणं सोभं सोभिंसु वा ३ । ता समयक्खेत्ते णं केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं आहिएति वएजा ? ता पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च सयसहस्साई दोण्णि य