________________
सुत्तागमे
[ चंदपण्णत्ती
वा ३ । पण्णरस सयसहस्सा एक्कासीयं सयं च ऊयालं । किंचिविसेसेणूणो लवणोदहिणो परिक्खेवो ॥ १ ॥ चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोए । बारस णक्खत्तसयं गहाण तिण्णेव बावण्णा ॥ २ ॥ दो चेव सयसहस्सा सत्तद्धिं खलु भवे सहस्साइं । णव य सया लवणजले तारागणकोडिकोडीणं ॥ ३ ॥ ता लवणसमुद्द० धायईसंडे णामं दीवे वट्टे वलयागारसंठाणसंठिए तहेव जाव णो विसमचक्कवालसंठिए, धायईसंडे णं दीवे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहिएति वएज्जा ? ता चत्तारि जोयणसयसहस्साईं चक्कवाल विक्खंभेणं ईयालीसं जोयणसयसहस्साई दस य सहस्साई णव य एगट्ठे जोयणसए किंचिविसेसूणे परिक्खेवेणं आहिएति वएज्जा, धायईसंडे ० दीवे केवइया चंदा पभासेंसु वा ३ पुच्छा तहेव, ता धायईसंडे गं दीवे बारस चंदा पभासेंसु वा ३, बारस सूरिया तवेंसु वा ३, तिण्णि छत्तीसा णक्खत्तसया जोयं जोएंसु वा ३, एगं छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा ३, अट्ठेव सयसहस्सा तिणि सहस्साईं सत्त य सयाईं । एगससीपरिवारो तारागणकोडिकोडीओ ॥ १ ॥ सोभं सोभैंसु वा ३ - धायईसंडपरिरओ ईयाल दसुत्तरा सयसहस्सा । णव सया य एगट्ठा किंचिविसेसपरिहीणा ॥ १ ॥ चउवीसं ससिरविणो णक्खत्तसया य तिण्णि छत्तीसा । एगं च गहसहस्सं छप्पण्णं धायईसंडे ॥ २ ॥ अद्वेव सथसहस्सा तिण्णि सहस्साई सत्त य सयाई । धायईसंडे दीवे तारागणकोडिकोडीणं ॥ ३ ॥ ता धायईसंडं णं दीवं कालोए णामं समुद्दे वट्टे वलयागारसंठाणसंठिए जाव णो विसमचक्कवालसंठाणसंठिए, ता कालोए णं समुद्दे केवइयं चक्क - वालविक्खंभेणं केवइयं परिक्खेवेणं आहिएति वएज्जा ? ता कालोए णं समुद्दे अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते एक्काणउई जोयणसयसहस्साइं सत्तरिं च सहस्साइं छच्च पंचुत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं आहिएति वएज्जा, ता कालोए णं समुद्दे केवइया चंदा पभासेंसु वा ३ पुच्छा, ता कालोए समुद्दे बायालीसं चंदा पभासेंसु वा बायालीसं सूरिया तवेंसु वा ३, एक्कारस बावत्तरा णक्खत्तसया जोयं जोइंसु वा ३, तिणि सहस्सा छच्च छण्णउया महग्गहसया चारं चरिंसु वा ३, बारस सयसहस्साइं अट्ठावीसं च सहस्साइं णव य सयाई पण्णासा तारागणकोडिकोडीओ सोभं सोमेंसु वा सोभंति वा सोभिस्संति वा, "एक्काणउई सयराईं सहस्साइं परिरओ तस्स । अहियाई छच्च पंचुत्तराई कालोयहिवरस्स ॥ १ ॥ बायालीसं चंदा बयालीसं च दिणयरा दित्ता । कालोयहिंमि एए चरंति संबद्धले सागा ॥ २ ॥ णक्खत्तसहस्सं एगमेव छावत्तरं च सयमण्णं । छच्च सया छण्णउया मह - रंगा तिणि य सहस्सा ॥ ३ ॥ अट्ठावीसं कालोयहिंमि बारस य सहस्साईं । णव
७४२