________________
पा० १८ चंदपहुत्तणपुच्छा] सुत्तागमे प० । ता चंदविमाणं णं कइ देवसाहस्सीओ परिवहति ? ता सोलस देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, दाहिणेणं गयरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, पचत्थिमेणं वसहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, उत्तरेणं तुरगस्वधारीणं चत्तारि देवसाहस्सीओ परिवहंति, एवं सूरविमाणंपि, ता गहविमाणे णं कइ देवसाहस्सीओ परिवहंति ? ता अट्ठ देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं दो देवसाहस्सीओ परिवहंति, एवं जाव उत्तरेणं तुरगरूवधारीणं०, ता णक्खत्तविमाणे णं कइ देवसाहस्सीओ परिवहति ? ता चत्तारि देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं एका देवसाहस्सी परिवहइ, एवं जाव उत्तरेणं तुरगस्वधारीणं देवाणं०, ता ताराविमाणे णं कइ देवसाहस्सीओ परिवहति ? ता दो देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं पंच देवसया परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीणं० ॥ ९२ ॥.ता एएसि णं चंदिमसूरियगहगणणक्खत्तताराख्वाणं कयरे २ हिंतो सिग्घगई वा मंदगई वा ? ता चंदेहितो सूरा सिग्घगई, सूरेहितो गहा सिग्घगई, गहेहिंतो णक्खत्ता सिग्घगई, णक्खत्तेहिंतो तारा० सिग्घगई, सव्वप्पगई चंदा, सव्वसिग्घगई तारा० । ता एएसि णं चंदिमसूरियगहगणणक्खत्तताराख्वाणं कयरे २ हिंतो अप्पिड्डिया वा महिड्डिया वा ? ता तारा हिंतो णक्खत्ता महिड्डिया, णक्खत्तेहिंतो गहा महिड्डिया, गहेहिंतो सूरा महिड्डिया, सूरेहिंतो चंदा महिड्डिया, सव्वप्पड्डिया तारा०, सव्वमहिड्डिया चंदा ॥ ९३ ॥ ता जंबुद्दीवे णं दीवे तारारुवस्स य २ एस णं केवइए अबाहाए अंतरे पण्णत्ते ? ता दुविहे अंतरे प०, तं०-वाघाइमे य निव्वाघाइमे य, तत्थ णं जे से वाघाइमे से णं जहण्णेणं दोण्णि बावढे जोयणसए उक्कोसेणं बारस जोयणसहस्साइं दोण्णि बायाले जोयणसए ताराख्वस्स य २ अबाहाए अंतरे पण्णत्ते, तत्थ णं जे से निव्वाघाइमे से णं जहण्णेणं पंच धणुसयाई उक्कोसेणं अद्धजोयणं तारारूवस्स य २ अबाहाए अंतरे प० ॥ ९४ ॥ ता चंदस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ ? ता चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं०-चंदप्पभा दोसिणाभा अन्चिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि देवीसाहस्सी परिवारो पण्णत्तो, पभू णं ताओ एगमेगा देवी अण्णाइं चत्तारि २ देवीसहस्साइं परिवार विउवित्तए, एवामेव सपुव्वावरेणं सोलस. देवीसहस्सा, सेत्तं तुडिए, ता पभू णं चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए सुहम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए ? णो इणढे समढे, पभू णं चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे