________________
७३८
सुत्तागमे
[चंदपण्णत्ती
जोयणसयं बाहल्ले तिरियमसंखेजे जोइसविसए जोइसं चारं चरइ आहितेति वएजा ॥ ८७ ॥ ता अस्थि णं चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उप्पिपि ताराख्वा अणुंपि तुल्लावि ? ता अत्थि. ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि ताराख्वा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उप्पिपि ताराख्वा अणुंपि तुल्लावि ? ता जहा जहा णं तेसि णं देवाणं तवणियमबंभचेराई उस्सियाई भवंति तहा तहा णं तेसिं देवाणं एवं भवइ, तंजहा-अणुत्ते वा तुल्लत्ते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिटुंपि ताराख्वा अणुंपि तुल्लावि तहेव जाव उप्पिपि तारारूवा अणुंपि तुल्लावि ॥ ८८ ॥ ता एगमेगस्स णं चंदस्स देवस्स केवइया गहा परिवारो प०, केवइया णक्खत्ता परिवारो पण्णत्तो, केवइया तारा परिवारो पण्णत्तो ? ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीइगहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, छावट्टिसहस्साइं णव चेव सयाई पंचुत्तराई [पंचसयराइं] । एगससीपरिवारो तारागणकोडिकोडीणं ॥ १॥ परिवारो प० ॥ ८९ ॥ ता मंदरस्स णं पव्वयस्स केवइयं अबाहाए जोइसे चारं चरइ ? ता एकारस एकवीसे जोयणसए अबाहाए जोइसे चारं चरइ, ता लोयंताओ णं केवइयं अबाहाए जोइसे प० ? ता एकारस एकारे जोयणसए अबाहाए जोइसे प० ॥९०॥ ता जंबुद्दीवे णं दीवे कयो गक्खत्ते सव्वन्भंतरिलं चारं चरइ, कयरे णक्खत्ते सव्वबाहिरिलं चार चरइ, कयरे णक्खत्ते सव्वुवरिलं चारं चरइ, कयरे णक्खत्ते सव्वहिट्ठिलं चारं चरइ ? ता अभीई णक्खत्ते सव्वभितरिलं चारं चरइ, मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरइ, साई णक्खत्ते सव्वुवरिलं चारं चरइ, भरणी णक्खत्ते सव्वहेटिलं चारं चरइ ॥ ९१ ॥ ता चंदविमाणे णं किंसंठिए प० ? ता अद्धकविट्ठगसंठाणसंठिए सव्वफालियामए अब्भुग्गयमूसियपहसिए विविहमणिरयणभत्तिचित्ते जाव पडिरूवे, एवं सूरविमाणे गहविमाणे णक्खत्तविमाणे ताराविमाणे । ता चंदविमाणे णं केवइयं आयामविक्खंभेणं केवइयं परिक्खेवणं केवइयं बाहल्लेणं प० ? ता छप्पण्णं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अट्ठावीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पण्णत्ते, ता सूरविमाणे णं केवइयं आयामविक्खंभेणं पुच्छा, ता अडयालीसं एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगट्ठिभागे जोयणस्स बाहल्लेणं प०, ता णक्खत्तविमाणे णं केवइयं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं प०, ता ताराविमाणे णं केवइयं पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाइं बाहल्लेणं