________________
पा० १८ जोइसविसओ] सुत्तागमे
७३७ ता कह ते उच्चत्ते आहितेति वएज्जा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ प०, तं०-तत्थेगे एवमाहंसु-ता एगं जोयणसहस्सं सूरे उर्दू उच्चत्तेणं दिवढं चंदे एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता दो जोयणसहस्साइं सूरे उर्दू उच्चत्तेणं अड्डाइजाइं चंदे एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता तिण्णि जोयणसहस्साई सूरे उड़े उच्चत्तेणं अद्भुट्ठाइं चंदे एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता चत्तारि जोयणसहस्साइं सूरे उर्दू उच्चत्तेणं अद्धपंचमाइं चंदे एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता पंच जोयणसहस्साइं सूरे उट्ठे उच्चत्तेणं अद्धछट्ठाइं चंदे एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता छ जोयणसहस्साइंसूरे उर्दू उच्चत्तेणं अद्धसत्तमाइं चंदे एगे एवमाहंसु ६, एगे पुण एवमाहंसु-ता सत्त जोयणसहस्साई सूरे उर्दू उच्चत्तेणं अट्ठमाई चंदे एगे एवमाहंसु ७, एगे पुण एवमाहंसु-ता अट्ठ जोयणसहस्साइं सूरे उडूं उच्चत्तेणं अद्धणवमाइं चंदे एगे एवमाहंसु ८, एगेपुण एवमाहंसु-ता णवजोयणसहस्साइं सूरे उर्दू उच्चत्तेणं अद्धदसमाइं चंदे एगे एवमाहंसु ९, एगे पुण एवमाहंसु-ता दस जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धएकारस चंदे एगे एवमाहंसु १०, एगे पुण एवमाहंसु-ता एकारस जोयणसहस्साई सूरे उड़े उच्चत्तेणं अद्धबारस चंदे...११, एएणं अभिलावेणं णेयव्वं बारस सूरे अद्धतेरस चंदे १२, तेरस सूरे अद्धचोइस चंदे १३, चोदस सूरे अद्धपण्णरस चंदे १४, पण्णरस सूरे अद्धसोलस चंदे १५, सोलस सूरे अद्धसत्तरस चंदे १६, सत्तरस सूरे अद्धअट्ठारस चंदे १७, अट्ठारस सूरे अद्धएगूणवीसं चंदे १८, एगूणवीसं सूरे अद्धवीसं चंदे १९, वीसं सूरे अद्धएकवीसं चंदे २०, एकवीसं सूरे अद्धबावीसं चंदे २१, बावीसं सूरे अद्धतेवीसं चंदे २२, तेवीसं सूरे अद्धचउवीसं चंदे २३, चउवीसं सूरे अद्धपणवीसं चंदे एगे एवमाहंसु २४, एगे पुण एवमाहंसु-ता पणवीसं जोयणसहस्साई सूरे उर्दू उच्चत्तेणं अद्धछव्वीसं चंदे एगे एवमाहंसु २५ । वयं पुण एवं वयामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तणउइजोयणसए उडु उप्पइत्ता हेहिले ताराविमाणे चारं चरइ अट्ठजोयणसए उर्दू उप्पइत्ता सूरविमाणे चारं चरइ अट्ठअसीए जोयणसए उड़े उप्पइत्ता चंदविमाणे चारं चरइ णव जोयणसयाइं उर्दू उप्पइत्ता उवरिं ताराविमाणे चारं चरइ, हेढिल्लाओ ताराविमाणाओ दसजोयणाइं उड़े उप्पइत्ता सूरविमाणे चारं चरइ णउइं जोयणाई उड़े उप्पइत्ता चंदविमाणे चारं चरइ दसोत्तरं जोयणसयं उट्ठे उप्पइत्ता उवरिल्ले तारारूवे चार चरइ, सूरविमाणाओ असीइं जोयणाई उड्डे उप्पइत्ता चंदविमाणे चार चरइ जोयणसयं उड़े उप्पइत्ता उवरिल्ले तारारूवे चारं चरइ, चंदविमाणाओ णं वीसं जोयणाई उड्ढे उप्पइत्ता उवरिल्ले तारारूवे चारं चरइ, एवामेव सपुव्वावरेणं दसुत्तर
४७ सुत्ता०