________________
७४० सुत्तागमे
[चंदपण्णत्ती सभाए सुहम्माए चंदसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं जोइसिएहिं देवेहिं देवीहि य सद्धिं महया हयणगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाइं भुंजमाणे विहरित्तए केवलं परियारणिड्डीए णो चेव णं मेहुणवत्तियाए । ता सूरस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ प० ? ता चत्तारि अग्गमहिसीओ प०, तंजहा-सूरप्पभा आयवा अच्चिमाला पभंकरा, सेसं जहा चंदस्स गवरं सूरवडेंसए विमाणे जाव णो चेव णं मेहुणवत्तियाए ॥ ९५ ॥ ता जोइसियाणं देवाणं केवइयं कालं ठिई पण्णत्ता ? ता जहण्णेणं अडभागपलिओवम उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं, ता जोइसिणीणं देवीणं केवइयं कालं ठिई प० ? ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, ता चंदविमाणे णं देवाणं केवइयं कालं ठिई पण्णत्ता ? ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं, ता चंदविमाणे णं देवीणं केवइयं कालं ठिई प० ? ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं, ता सूरविमाणे णं देवाणं केवइयं कालं ठिई पण्णत्ता ? ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं, ता सूरविमाणे णं देवाणं केवइयं कालं ठिई प० ? ता जहण्णेणं चउन्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं, ता गहविमाणे णं देवाणं केवइयं कालं ठिई प०? ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं, ता गहविमाणे णं देवीणं केवइयं कालं ठिई प०? ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं, ता णक्खत्तविमाणे णं देवाणं केवइयं कालं ठिई प० ? ता जहण्णेणं चउब्भागपलि
ओवमं उक्कोसेणं अद्धपलिओवमं, ता णक्खत्तविमाणे णं देवीणं केवइयं कालं ठिई प० ? ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं, ता ताराविमाणे णं देवाणं पुच्छा, ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं, ता ताराविमाणे णं देवीणं पुच्छा, ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगअट्ठभागपलिओवमं ॥ ९६ ॥ ता एएसि णं चंदिमसूरियगहगणणक्खत्तताराख्वाणं कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? ता चंदा य सूरा य एए णं दो वि तुल्ला सव्वत्थोवा, णक्खत्ता संखिजगुणा, गहा संखिजगुणा, तारा० संखिजगुणा ॥ ९७ ॥ अट्ठारसमं पाहुडं समत्तं ॥१८॥