________________
पा० १२ णोजुगराइंदि० पुच्छा] सुत्तागमे
७२७ गेणं आहिएति वएज्जा ? ता अट्ठपंचासए मुहुत्ते तेत्तीसं च छावट्ठिभागे मुहत्तग्गेणं आहिएति वएजा, ता एस णं अद्धा दुवालसक्खुत्तकडा चंदे संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिएति वएजा ? ता तिण्णि चउप्पण्णे राइंदियसए दुवालस य बावट्ठिभागा राइंदियग्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा ? ता दस मुहुत्तसहस्साइं छच्च पणवीसे मुहुत्तसए पण्णासं च बावट्ठिभागे मुहुत्तग्गेणं आहिएति वएजा। ता एएसि णं पंचण्हं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडुमासे तीसइमुहुत्तेणं० गणिजमाणे केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता तीसं राइंदियाणं राइंदियग्गेणं आहिएति वएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएज्जा ? ता णव मुहुत्तसयाई मुहुत्तग्गेणं आहिएति वएजा, ता एस णं अद्धा दुवालसक्खुत्तकडा उडू संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता तिण्णि सढे राइंदियसए राइंदियग्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा ? ता दस मुहुत्तसहस्साइं अट्ठ य सयाई मुहुत्तग्गेणं आहिएति वएज्जा । ता एएसि णं पंचण्हं संबच्छराणं चउत्थस्स आइच्चसंवच्छरस्स आइच्चे मासे तीसइमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता तीसं राइंदियाइं अवड्डभागं च राइंदियस्स राइंदियग्गेणं आहिएति वएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा ? ता णव पण्णरस मुहुत्तसए मुहुत्तग्गेणं आहिएति वएज्जा, ता एस णं अद्धा दुवालसक्खुत्तकडा आइच्चे संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता तिण्णि छावढे राइंदियसए राइंदियग्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएज्जा ? ता दस मुहुत्तस्स सहस्साइं णव असीए मुहुत्तसए मुहुत्तग्गेणं आहिएति वएजा । ता एएसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्डियसंवच्छरस्स अभिवड्डिए मासे तीसइमुहुत्तेणं गणिज्जमाणे केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता एकतीसं राइंदियाइं एगूणतीसं च मुहुत्ता सत्तरस बावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहिएति वएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा ? ता णव एगूणसढे मुहुत्तसए सत्तरस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएति वएजा, ता एस णं अद्धा दुवालसक्खुत्तकडा अभिवड्डियसंवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता तिणि तेसीए राइंदियसए एकवीसं च मुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा ? ता एकारस मुहुत्तसहस्साइं पंच य एक्कारस मुहुत्तसए अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएति वएजा ॥ ७० ॥ ता केवइयं ते नोजुगे राइंदियग्गेणं आहिएति