________________
७२६
सुत्तागमे
[चंदपण्णत्ती
पज्जवसिए आहिएति वएज्जा ? ता जे णं चरिमस्स अभिवडियसंवच्छरस्स आई से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बासट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता चउसट्ठी चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता एकवीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता सीयालीसं चुणियाभागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्डियसंवच्छरस्स के आई आहिएति वएज्जा ? ता जे णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवड्डियसंवच्छरस्स आई अणंतरपुरक्खडे समए, ता से णं किं पजवसिए आहिएति वएज्जा ? ता जे णं पढमस्स चंदसंवच्छरस्स आई से णं पंचमस्स अभिवड्डियसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं. चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुस्सेणं, पुस्सस्स णं एकवीसं मुहुत्ता तेयालीसं च बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता तेत्तीसं चुण्णियाभागा सेसा ॥ ६९ ॥ एकारसमं पाहुडं समत्तं ॥ ११॥
ता कइ णं संवच्छरा आहिताति वएज्जा ? तत्थ खलु इमे पंच संवच्छरा पण्णत्ता, तंजहा-णक्खत्ते चंदे उडू आइच्चे अभिवड्डिए, ता एएसि णं पंचण्हं संवच्छराणं पढमस्स णक्खत्तसंवच्छरस्स णक्खत्तमासे तीसइमुहुत्तेणं अहोरत्तेणं मिज्जमाणे केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता सत्तावीसं राइंदियाइं एकवीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहिएति वएज्जा, ता से णं केवइए मुहुत्तग्गेणं
आहिएति वएज्जा ? ता अट्ठसए एगूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएति वएजा, ता एस णं अद्धा दुवालसक्खुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिएति वएजा? ता तिणि सत्तावीसे राइंदियसए एक्कावण्णं च सत्तट्ठिभागे राइंदियस्स राइंदियग्गेणं आहिएति वएजा, ता से णं केवइए मुहुत्तग्गेणं आहिएति वएजा? ता णन मुहुत्तसहस्सा अट्ट य बत्तीसे मुहुत्तसए' छप्पण्णं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएति वएजा। ता एएसि णं पंचण्हं संवच्छराणं दोच्चस्स चंदसंवच्छरस्स चंदे मासे तीसइमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवइए राइंदियग्गेणं आहिएति वएज्जा ? ता एगूणतीसं राइंदियाई बत्तीसं बावट्ठिभागा राइंदियस्स राइंदियग्गेणं आहिएति वएज्जा, ता से णं केवइए मुहुत्त