________________
७२२ सुत्तागमे
[चंदपण्णत्ती पुण्णिमासिणिट्ठाणाओ मडलं चउव्वीसेणं सएणं छेत्ता सोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं बावहिँ अमावासं जोएइ ॥ ६३ ॥ ता एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे चरिमं बावर्हि अमावासं जोएइ ताओ अमावासट्टाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउइभागे उवाइणावेत्ता एत्थ णं से सूरे पढमं अमावासं जोएइ, एवं जेणेव अभिलावेणं सूरियस्स पुण्णिमासिणीओ० तेणेव अमावासाओवि०, तंजहा-बिइया तइया दुवालसमी, एवं खलु एएणुवाएणं ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउई २ भागे उवाइणावेत्ता तंसि २ देसंसि तं २ अमावासं० सरे जोएइ, ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावहिँ अमावासं पुच्छा, ता जंसि णं देसंसि सूरे चरिमं बावडिं पुण्णिमासिणिं जोएइ ताओ पुणिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता सत्तालीसं भागे उक्कोवइत्ता एत्थ णं से सूरे चरिमं बावडिं अमावासं जोएइ॥६४॥ ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं (जोयं) जोएइ ? ता धणिवाहि, धणिट्ठाणं तिण्णि मुहुत्ता एगूणवीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता पण्णढिं चुणियाभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोएइ ? ता पुव्वाफग्गुणीहिं, पुव्वाफग्गुणीणं अट्ठावीसं मुहुत्ता अद्वतीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता दुबत्तीसं चुण्णियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिाणं चंदे केणं णक्खत्तणं जोएइ ? ता उत्तराहिं पोट्ठवयाहिं, उत्तराणं पोट्टवयाणं सत्तावीसं मुहुत्ता चोड्स य बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता बावडिं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं फरगुणीहिं, उत्तराफरगुणीणं सत्त मुहुत्ता तेत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता एकवीसं चुणियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएइ ? ता अस्सिणीहिं, अस्सिणीणं एकवीसं मुहुत्ता णव य एगठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता तेवहिँ चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता चित्ताहिं, चित्ताणं एको मुहुत्तो अठ्ठावीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता तीसं चुण्णियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं दुवालसमं पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता चउप्पण्णं चुण्णियाभागा सेसा,, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स सोलसमु