________________
७२३
पा० १० पा० २२ चंद० णक्खत्त०] सुत्तागमे
हुत्ता अट्ठय बावट्ठभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता वीसं चुण्णियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावट्ठि पुण्णिमासिणिं चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुस्सेणं, पुस्सस्स एगूणवीसं मुहुत्ता तेयालीसं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता तेत्तीसं चुण्णियाभागा सेसा ॥ ६५ ॥ ता एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता अस्सेसाहिं, अस्सेसाणं एक्के मुहुत्ते चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता बावहिं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहुत्तो चत्तालीसं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता बावहिं चुण्णियाभागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं दोचं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणती बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता पण्णद्धिं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं जहेव चंदस्स । ता एएसि णं पंचण्हं संवच्छराणं तचं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावट्ठभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता बावट्ठि चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता हत्थेणं चेव, हत्थस्स जहा चंदस्स, ता एएसि णं पंचहं संवच्छराणं दुवालसमं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता अद्दाहिं, अद्दाणं चत्तारि मुहुत्ता दस य बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तहा छेत्ता चप्पण्णं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता अद्दाहिं चेव, अद्दाणं जहा चंदस्स । ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावहिं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स बावीसं मुहुत्ता बायालीसं च बासट्ठिभागा मुहुत्तस्स सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता पुणव्वसुणा चेव, पुणव्वसुस्स णं जहा चंदस्स ॥ ६६ ॥ ताजे अज्जणक्खत्तेणं चंदे जोयं जोएइ जंसि देसंसि सेणं इमाई अट्ठ एगूणवीसाईं मुहुत्त - सयाईं चउवीसं च बावद्विभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता बावहिं चुणियाभागे उवाइणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएइ अण्णंसि देसंसि, ता जेणं अज्जणक्खत्तेणं चंदे जोयं जोएइ जंसि देसंसि सेणं इमाई सोस अट्ठत्तीसे मुहुत्तसयाई अउणापण्णं च बावद्विभागे मुहुत्तस्स बावट्टिभागं