________________
या० १० पा० २२ चंद० अमावास०] सुत्तागमे
भागमंडलं असंपत्ते एत्थ णं से चंदे चरिमं बावट्ठि पुण्णिमा सिणिं जोएइ ॥ ६१ ॥ ता एएसि णं पंचहं संवच्छराणं पढमं पुष्णिमासिणि सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे चरिमं बावडिं पुण्णिमासिणिं जोएइ ताओ पुण्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणवई भागे उवाइणावेत्ता एत्थ णं से सूरिए पढमं पुणिमा सिणि जोएइ, ता एएसि णं पंचण्हं संवच्छराणं दोचं पुण्णिमासिणिं सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे पढमं पुण्णिमासिणिं जोएइ ताओ पुणिमा सिणिट्ठाणाओ मंडलं चउवीसेणं सएणं छेत्ता दो चउणवइभागे उवाइणावेत्ता एत्थ से सूरे दो पुण्णिमासिणि जोएइ, ता एएसि णं पंचण्हं संवच्छराणं तच्चं पुणिमा सिणि सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे दो पुण्णिमासिणि जोएइ ताओ पुण्णिमा सिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चरणउ भागे उवाइणावेत्ता एत्थ णं से सूरे तच्चं पुष्णिमासिणिं जोएइ, ता एएसि णं पंच संवच्छराणं दुवालसमं पुष्णिमासिणि सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे तच्चं पुण्णिमा सिणि जोएइ ताओ पुण्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सणं छेत्ता अट्ठछत्ताले भागसए उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं पुण्णमासिणिं जोएइ, एवं खलु एएणुवाएणं ताओ २ पुष्णिमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउइ २ भागे उवाइणावेत्ता तंसि २ देसंसि तं तं पुण्णिमा सिणि सूरे जोएइ, ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावहिं पुष्णिमासिणिं सूरे कंसि देसंसि जोएइ ? ता जंबुद्दीवस्स णं० पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिलंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइमं भागं वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिलं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमँ बाट्ठि पुणिमंजोएइ ॥ ६२ ॥ ता एएसि णं पंचन्हं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि चंदे चरिमबावट्ठि अमावासं जोएइ ताओ अमावासद्वाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएइ, एवं जेणेव अभिलावेणं चंदस्स पुण्णिमासिणीओ० तेणेव अभिलावेणं अमावासाओवि भाणियव्वाओ - बिइया तइया दुवालसमी, एवं खलु एएणुवाएणं ताओ २ अमावासद्वाणाओ मंडलं चउव्वीसेणं सणं छेत्ता दुबत्तीसं २ भागे उवाइणावेत्ता तंसि २ देसंसि तं तं अमावासं ० चंदे जोएइ, ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावट्ठि अमावासं चंदे कंसि देसंसि जोइ ? ता जंसि णं देसंसि चंदे चरिमं बावहिं पुण्णिमासिणिं जोएइ ताओ
४६ सुत्ता०
७२१