________________
सुत्तागमे
[चंदपण्णत्ती दीवे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्डेवि दिवसे भवइ, जया णं उत्तरडे दिवसे भवइ तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरथिमपञ्चत्थिमेणं राई भवइ. एवं जबुद्दीवे २ जहा तहेव जाव उस्सप्पिणी०, कालोए णं जहा लवणे समुद्दे तहेव, ता अब्भतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव, ता जया णं अब्भंतरपुक्खरद्धे णं दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्डेवि दिवसे भवइ, जया णं उत्तरडे दिवसे भवइ तया णं अभितरपुक्खरद्धे मंदराणं पव्वयाणं पुरथिमपञ्चत्थिमेणं राई भवइ, सेसं जहा जंबुद्दीवे २ तहेव जाव उस्सप्पिणीओसप्पिणीओ ॥ २७ ॥ अदमं पाहुडं समत्तं ॥ ८॥
ता कइकडं ते सूरिए पोरिसिच्छायं णिव्वत्तेइ आहितेति वएजा ? तत्थ खलु इमाओ तिणि पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तयणंतराई बाहिराइं पोग्गलाई संतावेंतीति एस णं से समिए तावक्खेत्ते एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला णो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तयणंतराई बाहिराई पोग्गलाई णो संतावेंतीति एस णं से समिए तावक्खेत्ते एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगइया संतप्पंति अत्थेगइया णो संतप्पंति, तत्थ अत्थेगइया संतप्पमाणा तयणंतराई बाहिराइं पोग्गलाइं संतावेंति अत्थेगइया असंतप्पमाणा तयणंतराइं बाहिराइं पोग्गलाइं णो संतावेंति, एस णं से समिए तावक्खेत्ते एगे एवमाहंसु ३ । वयं पुण एवं वयामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहिया [उच्छूढा] अभिणिसट्ठाओ पतावेंति, एयासि णं लेसाणं अंतरेसु अण्णयरीओ छिण्णलेसाओ संमुच्छंति, तए णं ताओ छिण्णलेसाओ संमुच्छियाओ समाणीओ तयणंतराइं बाहिराइं पोग्गलाई संतावेंति इइ एस णं से समिए तावक्खेत्ते ॥ २८ ॥ ता कइकठे ते सूरिए पोरिसिच्छायं णिव्वत्तेइ आहितेति वएज्जा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरिए पोरिसिच्छायं णिव्वत्तेइ आहितेति वएज्जा एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिव्वत्तेइ आहितेति वएजा० २, एवं एएणं अभिलावेणं णेयव्वं, ता जाओ चेव ओयसंठिईए पणवीसं पडिवत्तीओ ताओ चेव णेयव्वाओ जाव अणुउस्सप्पिणी०मेव सूरिए पोरिसिच्छायं णिव्वत्तेइ आहिताति वएजा, एगे एवमाहंसु २५ । वयं पुण एवं वयामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्देसे