________________
पा० ८ धा० दा० उ० दि० ] सुत्तागमे
पुरत्थिमपच्चत्थिमेणं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं पञ्च्चत्थि - मेणवि जहण्णए दुवालसमुहुत्ते दिवसे भवइ, जया णं पञ्चत्थिमेणं जहण्णए दुवाल - समुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे २ मंदरस्स ० उत्तरदाहिणेणं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, ता जया णं जंबुद्दीवे २ दाहिणड्ढे वासाणं पढमे समए पडिवजइ तया णं उत्तर देवि वासाणं पढमे समए पडिवज्जइ, जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपचत्थिमेणं अंणतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवज्जइ तया णं पञ्चत्थि - मेणवि वासाणं पढमे समए पडिवज्जइ, जया णं पञ्चत्थिमेणं वासाणं पढमे समए पंडिवज्जइ तया णं जंबुद्दीवे २ मंदरउत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि वासाणं पढमे समए पडिवण्णे भवइ, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे ऊऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणियव्वा, ता जया णं जंबुद्दीवे २ दाहिणड्ढे पढमे अयणे पडिवज्जइ तया णं उत्तरदेवि पढमे अयणे पडिवज्जइ, जया णं उत्तरड्ढे पढमे अयणे पडिवज्जइ तया णं दाहिणड्ढेवि पढमे अयणे पडिवज्जइ, जया णं उत्तरड्ढे पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अनंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जइ, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमेणं पढमे अयणे पडिवज्जइ तया णं पञ्चत्थिमेणवि पढमे अयणे पडिवज्जइ, जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणेणं अनंतर पच्छा कडकालसमयंसि पढमे अयणे पडिवण्णे भवइ, जहा अयणे तहा संवच्छरे जुगे वाससए, एवं वाससहस्से वाससयसहस्से पुगे पुव्वे एवं जाव सीसपहेलिया पलिओवमे सागरोवमे, ता जया णं जंबुद्दीवे २ दाहिणढे उस्सप्पिणी पडिवज्जइ तथा णं उत्तरदेवि उस्सप्पिणी पडिवज्जइ, जया णं उत्तरड्ढे उस्सप्पिणी पडिवजइ तथा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं णेवत्थि उस्सप्पिणी णेव अत्थि ओसप्पिणी अवट्ठिए णं तत्थ काले पण्णत्ते समणाउसो ! • एवं ओस्सप्पिणीवि । ता जया णं लवणे समुद्दे दाहिण दिवसे भवइ तया णं लवणसमुद्दे उत्तरढे • दिवसे भवइ, जया णं उत्तरड्ढे दिवसे भव तया णं लवणसमुद्दे पुरच्छिमपन्चत्थिमेणं राई भवइ, जहा जंबूदीवे २ तहेव जाव उस्सप्पिणी, तहा धायइसंडे णं दीवे सूरिया उदीण० तहेव, ता जया णं धायइसंडे
६९९