________________
व०७स०ण०स०बा०ण०अबाहापुच्छा सुत्तागमे
च चोयाले भागसए गच्छइ मण्डलं तेरसहिं सहस्सेहिं सत्तहि य पणवीसेहिं सएहिं छेत्ता इति, तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एगवीसाए य सट्ठिभाएहिं जोयणस्स चन्दे चक्खुप्फासं हव्वमागच्छइ । जया णं भन्ते ! चन्दे अब्भन्तराणन्तरं मण्डलं उवसंकमित्ता चारं चरइ जाव केवइयं खेत्तं गच्छइ ? गो० ! पंच जोयणसहस्साइं सत्तत्तरिं च जोयणाइं छत्तीसं च चोवत्तरे भागसए गच्छइ मण्डलं तेरसहिं सहस्सेहिं जाव छेत्ता, जया णं भन्ते! चन्दे अभंतरतचं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोयणसहस्साइं असीइं च जोयणाइं तेरस य भागसहस्साइं तिण्णि य एगूणवीसे भागसए गच्छइ मण्डलं तेरसहिं जाव छेत्ता इति । एवं खलु एएणं उवाएणं णिक्खममाणे चन्दे तयाणन्तराओ जाव संकममाणे २. तिण्णि २ जोयणाई छण्णउइं च पंचावण्णे भागसए एगमेगे मण्डले मुहुत्तगई अभिवड्वेमाणे २ सव्वबाहिरं मण्डलं उवसंकमित्ता चारं चरइ, जया णं भन्ते! चन्दे सव्वबाहिरं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोयणसहस्साइं एगं च पणवीसं जोयणसयं अउणत्तरि च णउए भागसए गच्छइ मण्डलं तेरसहिं भागसहस्सेहिं सत्तहि य जाव छेत्ता इति, तया णं इहगयस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं अट्ठहि य एगत्तीसेहिं जोयणसएहिं चन्दे चक्खुप्फासं हव्वमागच्छइ, जया णं भन्ते ! बाहिराणन्तरं पुच्छा, गोयमा ! पंच जोयणसहस्साइं एकं च एकवीसं जोयणसयं एकारस य सढे भागसहस्से गच्छइ मण्डलं तेरसहिं जाव छेत्ता, जया णं भंते ! बाहिरतच्चं पुच्छा, गोयमा ! पंच जोयणसहस्साइं एगं च अट्ठारसुत्तरं जोयणसयं चोद्दस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता, एवं खलु एएणं उवाएणं जाव संकममाणे २ तिण्णि २ जोयणाई छण्णउइं च पंचावण्णे भागसए एगमेगे मण्डले मुहुत्तगई णिवुड्डेमाणे २ सव्वब्भंतरं मण्डलं उवसंकमित्ता चारं चरइ ॥१४८॥ कइ णं भंते ! णक्खत्तमण्डला प०? गोयमा ! अट्ठ णक्खत्तमण्डला पण्णत्ता। जम्बुद्दीवे णं भंते ! दीवे केवइयं ओगाहित्ता केवइया णक्खत्तमंडला पण्णत्ता ? गोयमा ! जम्बुद्दीवे दीवे असीयं जोयणसयं ओगाहेत्ता एत्थ णं दो णक्खत्तमंडला पण्णत्ता, लवणे णं भंते ! समुद्दे केवइयं ओगाहेत्ता केवइया णक्खत्तमंडला पण्णत्ता ? गोयमा ! लवणे णं समुद्दे तिणि तीसे जोयणसए ओगाहित्ता एत्थ णं छ णक्खत्तमंडला पण्णत्ता, एवामेव सपुव्वावरेणं जम्बुद्दीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमंडला भवंतीतिमक्खायं । सव्वभंतराओ णं भंते ! णक्खत्तमंडलाओ केवइयाए अबाहाए सव्वबाहिरए