________________
६५४
सुत्तागमे
[जंबुद्दीवपण्णत्ती पण्णत्ते ? गोयमा ! णवणउई जोयणसहस्साई छच्चचत्ताले जोयणसए आयामविक्खम्भेणं तिण्णि य जोयणसयसहस्साइं पण्णरस जोयणसहस्साइं अउणाणउइं च जोयणाई किंचिविसेसाहिए परिक्खेवेणं प०, अब्भन्तराणंतरे सा चेव पुच्छा, गोयमा ! णवणउइं जोयणसहस्साई सत्त य बारसुत्तरे जोयणसए एगावणं च एगट्ठिभागे जोयणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णियामागं आयामविक्खम्भेणं तिण्णि य जोयणसयसहस्साइं पण्णरस सहस्साई तिणि य एगूणवीसे जोयणसए किंचिविसेसाहिए परिक्खेवेणं, अब्भन्तरतच्चे णं जाव प० ? गो० ! णवणउइं जोयणसहस्साई सत्त य पञ्चासीए जोयणसए इगतालीसं च एगट्ठिभाए जोयणस्स एगट्ठिभागं च सत्तहा छेत्ता दोण्णि य चुण्णियाभाए आयामविक्खम्भेणं तिण्णि य जोयणसयसहस्साई पण्णरस जोयणसहस्साइं पंच य इगुणापण्णे जोयणसए किंचिविसेसाहिए परिक्खेवेणंति, एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ बावत्तरि २ जोयणाई एगावण्णं च एगट्ठिभाए जोयणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं च चुण्णियामागं एगमेगे मंडले विक्खम्भवुद्धिं अभिवड्डेमाणे २ दो दो तीसाइं जोयणसयाई परिरयवुद्धिं अभिवड्वेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ। सव्वबाहिरए णं भन्ते ! चन्दमंडले केवइयं आयामविक्खम्भेणं केवइयं परिक्खेवेणं पण्णत्ते ? गो० ! एगं जोयणसयसहस्सं छच्चसढे जोयणसए आयामविक्खम्भेणं तिण्णि य जोयणसयसहस्साइं अट्ठारस सहस्साइं तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं०, बाहिराणन्तरे णं पुच्छा, गो० ! एगं जोयणसयसहस्सं पञ्च सत्तासीए जोयणसए णव य एगट्ठिभाए जोयणस्स एगट्ठिभागं च सत्तहा छेत्ता छ चुण्णियाभाए आयामविक्खम्भेणं तिण्णि य जोयणसयसहस्साइं अट्ठारस सहस्साइं पंचासीइंच जोयणाई परिक्खेवेणं०, बाहिरतच्चे णं भन्ते ! चन्दमण्डले० प० ? गो० ! एग जोयणसयसहस्सं पंच य चउदसुत्तरे जोयणसए एगूणवीसं च एगट्ठिभाए जोयणस्स एगट्ठिभागं च सत्तहा छेत्ता पंच चुण्णियाभाए आयामविक्खम्भेणं तिण्णि य जोयणसयसहस्साई सत्तरस सहस्साइं अट्ठ य पणपण्णे जोयणसए परिक्खेवेणं०, एवं खलु एएणं उवाएणं पविसमाणे चन्दे जाव संकममाणे २ बावत्तरि २ जोयणाइं एगावणं च एगद्विभाए जोयणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णियाभागं एगमेगे मण्डले विक्खम्भवुड्ढि णिबुड्ढेमाणे २ दो दो तीसाइं जोयणसयाइं परिरयवुडिं णिवुड्डेमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ ॥ १४७ ॥ जया णं भन्ते ! चन्दे सव्वब्भन्तरमण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा ! पंच जोयणसहस्साइं तेवत्तरिं च जोयणाई सत्तत्तरि