________________
व० ७ स० चं० आयामाइपुच्छा]
सुत्तागमे
६५३
क्खेवेणं केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! छप्पण्णं एगसद्विभाए जोयणस्स आयामविक्खम्भेणं तं तिगुणं सविसेसं परिक्खेवेणं अठ्ठावीसं च एगसट्ठिभाए जोयणस्स बाहल्लेणं० ॥ १४५ ॥ जम्बुद्दीवे णं भंते ! दीवे मन्दरस्स पव्वयस्स केवइयाए अबाहाए सव्वभंतरए चन्दमंडले पण्णत्ते ? गोयमा ! चोयालीसं जोयणसहस्साइं अट्ठ य वीसे जोयणसए अबाहाए सव्वब्भन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे 'मन्दरस्स पव्वयस्स केवइयाए अबाहाए अब्भंतराणन्तरे चन्दमंडले पण्णत्ते ? गोयमा ! चोयालीसं जोयणसहस्साइं अट्ठ य छप्पण्णे जोयणसए पणवीसं च एगसट्ठिभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णियाभाए अबाहाए अब्भंतराणन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे. दीवे मन्दरस्स पव्वयस्स केवइयाए अबाहाए अब्भंतरतच्चे चंदमंडले प० ? गोयमा! चोयालीसं जोयणसहस्साइं अट्ठ य बाणउए जोयणसए एगावणं च एगसट्ठिभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता एगं चुणियामागं अबाहाए अब्भंतरतच्चे चंदमंडले पण्णत्ते, एवं खलु एएणं उवाएणं णिक्खममाणे चंदे तयाणन्तराओ मंडलाओ तयाणन्तरं मंडलं संकममाणे २ छत्तीसं छत्तीसं जोयणाइं पणवीसं च एगसट्ठिभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णियाभाए एगमेगे मंडले अबाहाए वुद्धिं अभिवड्वेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ। जम्बुद्दीवे० दीवे मन्दरस्स पव्वयस्स केवइयाए अबाहाए सव्वबाहिरे चंदमंडले प० ? गो० ! पणयालीसं जोयणसहस्साई तिण्णि य तीसे जोयणसए अबाहाए सव्ववाहिरए चंदमंडले प०, जम्बुद्दीवे. दीवे मन्दरस्स पव्वयस्स केवइयाए अबाहाए बाहिराणन्तरे चंदमंडले पण्णत्ते ? गो० ! पणयालीसं जोयणसहस्साइं दोण्णि य तेणउए जोयणसए पणतीसं च एगसट्ठिभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता तिण्णि चुण्णियाभाए अबाहाए बाहिराणन्तरे चंदमंडले पण्णत्ते, जम्बुद्दीवे. दीवे मन्दरस्स पव्वयस्स केवइयाए अबाहाए बाहिरतच्चे चंदमंडले प० ? गो० ! पणयालीसं जोयणसहस्साइं दोण्णि य सत्तावण्णे जोयणसए णव य एगसद्विभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता छ चुण्णियाभाए अबाहाए बाहिरतच्चे चंदमंडले प० । एवं खलु एएणं उवाएणं पविसमाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ छत्तीसं २ जोयणाइं पणवीसं च एगसट्ठिभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णियाभाए एगमेगे मंडले अवाहाए बुढेि णिवुड्डेमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ ॥ १४६ ॥ सव्वभंतरे णं भन्ते ! चंदमंडले केवइयं आयामविक्खम्भेणं केवइयं परिक्खेवणं