________________
६२६
सुत्तागमे
[जंबुद्दीवपण्णत्ती
वइरे ३ सक्करा ४, मज्झिमिल्ले णं भन्ते ! कण्डे कइविहे प० ? गोयमा ! चउबिहे पण्णत्ते, तंजहा-अंके १ फलिहे २ जायरूवे ३ रयए ४, उवरिल्ले० कण्डे कइविहे पण्णत्ते ? गोयमा ! एगागारे पण्णत्ते सव्वजम्बूणयामए, मन्दरस्स णं भन्ते ! पव्वयस्स हेछिल्ले कण्डे केवइयं बाहल्लेणं प० ? गोयमा ! एगं जोयणसहस्सं बाहल्लेणं पण्णत्ते, मज्झिमिल्ले० कण्डे पुच्छा, गोयमा ! तेवढि जोयणसहस्साइं बाहल्लेणं प०, उवरिले पुच्छा, गोयमा ! छत्तीसं जोयणसहस्साई बाहल्लेणं प०, एवामेव सपुव्वावरेणं मन्दरे पव्वए एग जोयणसयसहस्सं सव्वग्गेणं पण्णत्ते ॥ १०८ ॥ मन्दरस्स णं भन्ते ! पव्वयस्स कइ णामधेज्जा पण्णत्ता ? गोयमा ! सोलस णामधेजा पण्णत्ता, तंजहा-मन्दर १ मेरु २ मणोरम ३ सुदंसण ४ सयंपमे य ५ गिरिराया ६। रयणोच्चय ७ सिलोच्चय ८ मज्झे लोगस्स ९ णाभी य १० ॥ १ ॥ अच्छे य ११ सूरियावत्ते १२, सूरियावरणे १३ तिया। उत्तमे १४ य दिसादी य १५, वडेंसेति १६ य सोलसे ॥ २ ॥ से केणटेणं भन्ते ! एवं वुच्चइ-मन्दरे पव्वए २ ? गोयमा ! मन्दरे पव्वए मन्दरे णामं देवे परिवसइ महिड्डिए जाव पलिओवमट्टिइए, से तेणटेणं गोयमा ! एवं वुच्चइ-मन्दरे पव्वए २, अदुत्तरं तं चेवत्ति ॥ १०९ ॥ कहि णं भन्ते ! जम्बुद्दीवे दीवे णीलवन्ते णामं वासहरपव्वए पण्णत्ते ? गोयमा ! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ णीलवन्ते णामं वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे णिसहवत्तव्वया. णीलवन्तस्स भाणियव्वा, णवरं जीवा दाहिणेणं धणुं उत्तरेणं एत्थ णं केसरिद्दहो, दाहिणेणं सीया महाणई पवूढा समाणी उत्तरकुरुं एजेमाणी २ जमगपत्रए णीलवन्तउत्तरकुरुचन्देरावयमालवन्तद्दहे य दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एजेमाणी २ मन्दरं पव्वयं दोहिं जोयणेहि असंपत्ता पुरत्थाभिमुही आवत्ता समाणी अहे मालवन्तवक्खारपव्वयं दालइत्ता मन्दरस्स पव्वयस्स पुरथिमेणं पुव्वविदेहवासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं बत्तीसाए य सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरस्थिमेणं लवणसमुई समप्पेइ, अवसिडें तं चेवत्ति । एवं णारिकतावि उत्तराभिमुही णेयव्वा, णवरमिमं णाणत्तं गन्धावइवट्टवेयड्डपव्वयं जोयणेणं असंपत्ता पञ्चत्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहे य मुहे य जहा हरिकन्तासलिला इति । णीलवन्ते णं भन्ते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! णव कूडा प०,